SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org તૃતીયસ્થાન–અધ્યાય સત્તાવનમે. બાળકોના જ્વરાદિની ચિકિત્સા हितः पर्यटकक्काथः शर्करामधुयोजितः । बालानां ज्वरनाशाय कैरातं मधुसंयुतम् ॥ भार्गीरास्नाकर्कटकचूर्ण वा मधुसंयुतम् । लेहो वा बालकस्यापि श्वासकासनिवारणः ॥ पथ्यावचानागरकं धनं कर्कटमेव च । चूर्ण सगुडमेवं हि बालानां कासनाशनम् ॥ पलाशभेदं त्रिफलात्रपुसैर्वारुमागधीः । पिष्ट्रा तण्डुलतोयेन सिताढ्यं मूत्ररोधजित् ॥ नागरश्चाभयादन्तीगुड चूर्ण प्रदापयेत् । बालानां विद्रधि चैव नाशयेश्च न संशयः ॥ पाठाबिल्वशिलाधातुर्वत्सकं शाल्मलीत्वचम् | दुग्धेन पानं बालानामतिसारनिवारणम् ॥ अर्जुनं च कदम्बं च कुष्ठं गैरिकमेव च । लेपनं त्वचो दोषाणां वारणं बालकस्य च ॥ रोधं रसाञ्जनं धात्री गैरिकं मधुना युतम् । अञ्जनं चैव बालानां नेत्ररोगनिवारणम् ॥ Acharya Shri Kailassagarsuri Gyanmandir १२. પિત્તપાપડાના ક્વાથમાં મધ અને સાકર નાખીને પાવે, એ ફાયદાકારક છે. બાળકાના તાવ મટાડવાને મધ સાથે કરિયાતું પાડ્યું. શ્વાસ ખાંસી, प्र० ४ थी. ભારંગ, રાસ્ના, કાકડાસીંગ, એમનું ચણું કરી તેમાં મધ મેળવી બાળકને ચટાડવું તેથી બાળકના શ્વાસ અને ખાંસી મટેછે. मांसी. १ पुसी वरी. प्र० १ ली. ૭૩૫ २डे, पन्न, सुंह, भोथ, अडासींग, मे भौषधनुं यू उरीने ગાળ સાથે બાળકને આપવું તેથી બાળકોની ખાંસી મટે છે. २ शिलादीनि प्र० १ ली. शिलादूनि. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy