________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
તૃતીયસ્થાન–અધ્યાય સત્તાવનમે.
બાળકોના જ્વરાદિની ચિકિત્સા हितः पर्यटकक्काथः शर्करामधुयोजितः । बालानां ज्वरनाशाय कैरातं मधुसंयुतम् ॥ भार्गीरास्नाकर्कटकचूर्ण वा मधुसंयुतम् । लेहो वा बालकस्यापि श्वासकासनिवारणः ॥ पथ्यावचानागरकं धनं कर्कटमेव च । चूर्ण सगुडमेवं हि बालानां कासनाशनम् ॥ पलाशभेदं त्रिफलात्रपुसैर्वारुमागधीः । पिष्ट्रा तण्डुलतोयेन सिताढ्यं मूत्ररोधजित् ॥ नागरश्चाभयादन्तीगुड चूर्ण प्रदापयेत् । बालानां विद्रधि चैव नाशयेश्च न संशयः ॥ पाठाबिल्वशिलाधातुर्वत्सकं शाल्मलीत्वचम् | दुग्धेन पानं बालानामतिसारनिवारणम् ॥ अर्जुनं च कदम्बं च कुष्ठं गैरिकमेव च । लेपनं त्वचो दोषाणां वारणं बालकस्य च ॥ रोधं रसाञ्जनं धात्री गैरिकं मधुना युतम् । अञ्जनं चैव बालानां नेत्ररोगनिवारणम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
१२.
પિત્તપાપડાના ક્વાથમાં મધ અને સાકર નાખીને પાવે, એ ફાયદાકારક છે. બાળકાના તાવ મટાડવાને મધ સાથે કરિયાતું પાડ્યું. શ્વાસ ખાંસી,
प्र० ४ थी.
ભારંગ, રાસ્ના, કાકડાસીંગ, એમનું ચણું કરી તેમાં મધ મેળવી બાળકને ચટાડવું તેથી બાળકના શ્વાસ અને ખાંસી મટેછે.
मांसी.
१ पुसी वरी. प्र० १ ली.
૭૩૫
२डे, पन्न, सुंह, भोथ, अडासींग, मे भौषधनुं यू उरीने ગાળ સાથે બાળકને આપવું તેથી બાળકોની ખાંસી મટે છે.
२ शिलादीनि प्र० १ ली. शिलादूनि.
For Private and Personal Use Only