________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२०
હારીતસંહિતા.
ગર્ભવતી સ્ત્રીને પોતાના કુળાચાર પ્રમાણે પાંચમે માસે રાખડી આંધવી તથા આઠમે મહિને સીમંત સંસ્કાર કરવો, તે વખતે બ્રાહ્મણને લાવીને મંગળકર્મ કરવું તથા સ્વગેત્રનાં મનુષ્યોએ મળીને ભાજન કરવું. સ્ત્રીને જે જે ભાવ થાય છે તે પૂર્ણ કરવાથી રૂપાળા, શર, પંડિત અને શીલવાન પુત્ર થાય છે.
इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थानेगर्भोपचारो नाम द्विपंचाशत्तमोऽध्यायः ।
Acharya Shri Kailassagarsuri Gyanmandir
त्रिपञ्चाशत्तमोऽध्यायः ।
ચલિત ગર્ભની ચિકિત્સા. आत्रेय उवाच ।
प्रथमे मासि गर्भस्य चलनं दृश्यते यदि । तदा मधुकमृद्वीका चन्दनं रक्तचन्दनम् ॥ पयसालोडितं पीतं तेन गर्भः स्थिरो भवेत् । द्वितीये मासि चलिते मृणालं नागकेशरम् ॥ तृतीये मासि गर्भस्य चलनं दृश्यते यदा । तदा मूषककिट्टं तु शर्करापयसा पिबेत् ॥
चतुर्थे मासि दाहपिपासाशूलज्वरेण स्त्रीणां यदि गर्भश्चलते तदोशीरचन्दननागकेशरधातकीकुसुमशर्कराघृतमधुदधि पापयेत् । पंचमे मासे चलिते गर्भे दाडिमीपत्राणि चन्दन दधि मधु च पाययेत् । षष्ठे मासि गैरिकं कृष्णमृत्तिकागोमयभस्म उदकं परिस्रुतं शीतलं चन्दनं शर्करया सह पिबेत् । सशमे मासि गोक्षुरसमङ्गापद्मकघनमुशीरनागकेशरं मधुरं पाययेत् । अष्टमे मासि रोधं मधु मागधिकां च सह दुग्धेन पीतवतीनां चलिते गर्भे स्त्रीणां सुखं सम्पद्यते ।
For Private and Personal Use Only