________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
હારીતસંહિતા.
श्वदंष्टातिबला चैव बला च समभागिकी । पादशेषं जलद्रोणे कथितं परिस्रावयेत् ॥ ततश्चेमानि योज्यानि भेषजानि भिषग्वरैः । शतपुष्पा वचा मांसी दारु शैलेयकं बला ॥ पतङ्गं चन्दनं कुष्ठं तथान्यं रक्तचन्दनम् । करञ्जबीजांशुमती त्रिसुगन्धि पुनर्नवा ॥ राना तुरङ्गगन्धा च सैन्धवं च दुरालभा । मंजिष्ठा सुरसा चैतत् प्रत्येकं तु पलद्वयम् ॥ चूर्ण कृत्वा क्षिपेत् तत्र क्षिपेल्लाक्षारसाढकम् । शतावरीरसं चैव अजाक्षीरं चतुर्गुणम् ॥ दधि तत्राढकं गव्यं तिलतैलं प्रयोजयेत् । सिद्धं तत्र प्रदृश्येत ततो मङ्गलवाचनम् ॥ प्रति नं प्रतिष्ठाप्य नारायणमिति स्मृतम् । हन्ति वातविकारांश्च अपस्मारं ग्रहांस्तथा ॥ शिरोरोगान् कर्णरोगान कुष्ठान्यष्टादशान्यपि । वन्ध्या च लभते पुत्रं षण्डोऽपि पुरुषायते ॥ वृद्धो युवायते मूखों विद्याराधनतत्परः । नारायणमिदं तैलं कृष्णात्रेयेण भाषितम् ॥
इति नारायणं नाम तैलम् । . मरवा (२०२९), ५१, भीलीभू, मराभू, सीमानी छास, सासंघ, शंगी, प्रसा२९ (नारी), साडी, गोप३, मतिया, सा, એ સર્વે સમાન ભાગે લઈને તેને કવાથ ૧૦૨૪ તેલા પાણીમાં કરીને તેમાંથી ચતુર્થી પાણી શેષ રાખવું. પછી નીચે કહેલાં ઔષધોનું કલ્ક तेभा उत्तम वैधोमे नाम. सुवा, पर, नामांसी, विहार, शिक्षानित, मसा ( पाट), पतंग, यंहन, उपसेट, २७१यंहन, न मीन, शालिपी, त, तमालपत्र, मेथी, साटोडी, रासना, मासंघ, सिंधर, ધમાસે, મજીઠ, તુલસી, એ પ્રત્યેક ઔષધ આઠ આઠ તોલા લેઈને તેનું કક કરીને નાખવું. લાખને રસ ચોસઠ તેલ નાખવો. શતાવરીને
For Private and Personal Use Only