________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૩૨
હારીતસંહિતા.
દહીંની તર સાથે વાટીને ચાટવાને આપવાં. એ અવલેહ નિયમ પ્રમાણે આપવાથી મનુષ્યને ગમે તે રક્તાતીસાર હાય તથાપિ મટે છે.
20 न्यूर्ण कुटजत्वक् च पाठा च विश्वं बिल्वं च धातकीकुसुमम् दना सहितं चूर्ण देयं रक्तातिसारघ्नम् ॥
___ इति रक्तातिसारः । चंद्रपना छ।उनी छ, पाभूण, मुंह, माली, पावडीनi दूस, એ સર્વનું ચર્ણ દહીં સાથે આપવું કેમકે તે રક્તાતીસારને મટાડનારું છે.
ઇતિ રક્તાતીસાર,
સનિપાતાતીસારનું લક્ષણ वाराहवसासदृशं तैलाभं मांसधावनाभासम् ।
पक्कजम्बुफलसदृशं सन्निपातप्रवाहोयम् ॥ બૂડની વસાસર, તેલસર, માંસના ધોવરામણ સરખે, અને પાકા જાંબૂડાના ફળના રસસરખે જે અતિસારમાં ઝાડે થતું હોય તેને સન્નિપાતાતીસાર જાણ.
32 . तुलामथार्द्रागिरिमल्लिकायाः संकुट्यपत्का रसमादधीत । तस्मिन् सपूते पलसंमितं च देयं च पिष्टवा सहशाल्मलेन ॥ पाठा समङ्गातिविषा समुस्ता बिल्वं च पुष्पाणि च धातकौनाम् प्रक्षिप्य भूयो विपचेच्च तावत् दाप्रिलेपः सरसस्तुं यावत् ॥ पीतस्ततः कालविदा जलेन मण्डेन च क्षौद्रयुतेन वापि । निहन्ति सर्व त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं च ॥ दोषं अहिण्या विविधं च रक्तं पित्तं तथाीसि सशोणितानि असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाएकोऽयम् ॥
इति कुटजाष्टकः
-
-
-
९ मधुना. प्र० १ ली.
For Private and Personal Use Only