SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૩૩૨ હારીતસંહિતા. દહીંની તર સાથે વાટીને ચાટવાને આપવાં. એ અવલેહ નિયમ પ્રમાણે આપવાથી મનુષ્યને ગમે તે રક્તાતીસાર હાય તથાપિ મટે છે. 20 न्यूर्ण कुटजत्वक् च पाठा च विश्वं बिल्वं च धातकीकुसुमम् दना सहितं चूर्ण देयं रक्तातिसारघ्नम् ॥ ___ इति रक्तातिसारः । चंद्रपना छ।उनी छ, पाभूण, मुंह, माली, पावडीनi दूस, એ સર્વનું ચર્ણ દહીં સાથે આપવું કેમકે તે રક્તાતીસારને મટાડનારું છે. ઇતિ રક્તાતીસાર, સનિપાતાતીસારનું લક્ષણ वाराहवसासदृशं तैलाभं मांसधावनाभासम् । पक्कजम्बुफलसदृशं सन्निपातप्रवाहोयम् ॥ બૂડની વસાસર, તેલસર, માંસના ધોવરામણ સરખે, અને પાકા જાંબૂડાના ફળના રસસરખે જે અતિસારમાં ઝાડે થતું હોય તેને સન્નિપાતાતીસાર જાણ. 32 . तुलामथार्द्रागिरिमल्लिकायाः संकुट्यपत्का रसमादधीत । तस्मिन् सपूते पलसंमितं च देयं च पिष्टवा सहशाल्मलेन ॥ पाठा समङ्गातिविषा समुस्ता बिल्वं च पुष्पाणि च धातकौनाम् प्रक्षिप्य भूयो विपचेच्च तावत् दाप्रिलेपः सरसस्तुं यावत् ॥ पीतस्ततः कालविदा जलेन मण्डेन च क्षौद्रयुतेन वापि । निहन्ति सर्व त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं च ॥ दोषं अहिण्या विविधं च रक्तं पित्तं तथाीसि सशोणितानि असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाएकोऽयम् ॥ इति कुटजाष्टकः - - - ९ मधुना. प्र० १ ली. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy