SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ હારીતસંહિતા. વિદલાન્ન વર્ગ, विदलान्नानि वक्ष्यामि शृणु पुत्र! यथाक्रमम् । यवगोधूमचणका माषो मुद्गाढकी तथा ॥ मकुष्टकः कुलत्थश्च मसूरस्त्रिपुटस्तथा। निष्पावकः कलायश्च विदलानं प्रकीर्तितम् ॥ - હે પુત્ર! હવે હું તને વિદલાન્ન એટલે જેની દાળો પડી શકે તેના गुण हो५ छु ते तुंभे रीने सामान्य, , या, २५७६, भग, तुवर, महे, या भसुर, सांग, पास, मने पाय, मेटयां અને વિદલાસ કહે છે. सपना गुण रूक्षः शीतो गुरुः स्वादुः कषायो मधुरो यवः । वृष्यो ग्राही कफनश्च स्थात् पित्तश्वासकासनुत् ॥ इति यवगुणाः । ११ ३क्ष, 31, भारे, वाटितुरे। मने मधु२ छे. पण ते વીર્યવર્ધક, ગ્રાહી, કફ નાશ કરનાર તથા પિત્ત, શ્વાસ અને ખાંસીને નાશ કરનાર છે. ઘઉના ગુણ मधुरो गुरुविष्टम्भी वृष्यो बल्योऽथ बृंहणः । ईषत्कषायो मधुरो गोधूमः स्यात्रिदोषहा ॥ इति गोधूमगुणाः । ५ मधु२, मारे, भने रोनार, वीर्यवर्थ, ७१ २४ापना२, पौઝિક, લગાર રે, સ્વાદક, અને ત્રિદેવને હણનાર છે. सना गुल . तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपनपथ्य उक्तः। बल्योऽग्निमेधाजननो वरेण्यो मूत्रस्य दोषहरणो गुरुश्च ॥ तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथान्ये ॥ इति तिलगुणाः। For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy