SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૧૨ हारीतसंहिता. राती हीवेलीनुं हीवेस लारे, गरम, पण यापनाई, मधुर, ती. ક્ષ્ણ તથા ઉષ્ણુ, પિચ્છાયુક્ત, અને અતિ દુર્ગંધવાળું છે. Acharya Shri Kailassagarsuri Gyanmandir કશુંમીના તેલના ગુણ, कुसुम्भतैलमुष्णं तु विपाके कटुकं गुरु । विदाहकं विशेषेण सर्वदोषप्रकोपनम् ॥ इति कुसुम्भतैलगुणाः । असुंमीनुं तेल गरम, विषाम्भां तीयुं, भारे, हार, भने वि. શેષે કરીને સર્વ દોષને કાપાવનારૂં છે. જાદા જૂદા સ્થાવર તેલેાના ગુણ, सौवर्चलेङ्गुदीपीलुशंखिनीसंभवं तु यत् । सरलागुरु देवादिशिंशपासारजन्म च ॥ तुम्बुरुत्थं 'करञ्जोत्थं ज्योतिष्मत्युद्भवं तथा । अर्शः कुठे कृमिश्लेष्मशुक्र मेदोऽनिलापहम् ॥ करञ्जारिष्टके तिते नात्युष्णे तद्विनिर्दिशेत् । कषायं मधुरं तिक्तं सारणं व्रणशोधनम् ॥ अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम्। त्रपुष्युर्वारुकुष्माण्डश्लेष्मातकप्रियालुजम् ॥ वातपित्तोदरनं च श्लेष्मलं गुरु शीतलम् । पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम् ॥ इति तैलवर्गः । सुवर्थद्या, हींगोरी, पीलुडी, शंभावली, सरण वृक्ष, मगर वृक्ष, हेवहार, शीशम, धागा, रं, मने भाव अंडली मे वनस्पतियनां तेस मर्श, डोट, भि, ५५, वीर्यदोष, भेह, वायु, मे रोगोने २ ५२ १ तगरोत्थं प्र. ३. २ भ्रम. प्र. ३. • * બ્રાહ્મી નામે વનસ્પતિ. કાઈ સૌવર્ચલને અર્થ સંચળનું તેલ એમ પણ કહેછે, પણ તે ખરાખર નથી; કેમકે વનસ્પતિઓના તેલની ગણનામાં સંચળને ગણવા ઉચિત નથી. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy