________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकार्थनामवर्गः ।
गम्भारी माषपर्णी च । जीवन्ती गुडूची शाकविशेषो वन्दा च । सारिवा प्रियङ्गुज्र्ज्योतिष्मती च ॥
३४७
टीका - अब तीन अर्थवाले नाम क्रमुक सुपारी ब्रह्मदारु पठानी लोध क्षुरक मखाना गोखरू तिलकनाम पुष्पविशेष प्रियंगु कदंब असन पृथ्वीका स्याहजीरा वडी इलायची हिंगुपत्री भूतिक चिरायता कत्तृण भूतृण सोमवल्क कुल सफेदकत्था घृतपूर्ण करंज सौगन्धक कहारक तृणगन्धक भृङ्ग भांगरालक् भौरा अरिष्ट नीम लहसन मद्य मर्कट किमाच अपामार्ग करंजी अम्बष्ठा पाटला चौक किमाच कृष्णपीपल काला जीरा नील क्षीरिणी दुग्धी क्षीरकाकोली श्वेतसारिवा मधुमर्णी गिलोय कुर नील मडूकपर्णी सोनापाठा मजीठ ब्राह्मी श्रीपर्णी कुर अरनी कायफल अमृता गिलोय हरड आंवला अनन्ता जवासा नीलदूर्वा लाङ्गली ऋष्यप्रोक्ता अतिबला बडी सतावर किमाच कृष्णवृन्ता पाटली कुधेर माषपर्णी जीवन्ती गिलोय शाकविशेष वन्दा लता सारिवा प्रियंगु मालकंगनी.
समुद्रान्ता दुरालभा कार्पासी स्टक्का च । हैमवती हरीतकी श्वेतवचा पीतदुग्धः सेहुण्डः यस्य मूलं चोक इति प्रसिद्धम् । अव्यथा हरीतकी महाश्रावणी पद्मचारिणी च । षड्ग्रन्था वचा गन्धपलाशी करंजीच । वरदा सुवर्चला हुरहुर इति लोके । अश्वगन्धा वाराही गेठीति लोके । इक्षुगन्धा काशः कोकिलाक्षो गोक्षुरः क्षीरविदारी च । कालस्कन्धः तमालस्तिन्दुकं कालखदिरश्च । महौषधम् शुण्ठी रसोनो विषं च । मधु क्षौद्रं पुष्परसो मद्यं च । कपीतनः आम्रातकः शिरीषी गर्दभाण्डश्च । मदनः पिण्डीतको धत्तूरः सिक्थकं च । शतपर्वा वंशो दूर्वा वचा च ॥
For Private and Personal Use Only
टीका - समुद्रान्ता जवासा कार्पासी स्पृक्का हैमवती हरीतकी श्वेतवचा पीतदुग्ध सेहुण्ड अन्यथा हरीतकी बडी मुंडी पद्मचारिणी षट्ग्रन्था वच गन्धपलाशी करंज वरदा हुरहुर असगन्ध सुथनी इक्षुगन्धा काश तालमखाना गोखरू क्षीरविदारी