SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४६ हरीतक्यादिनिघंटे वंशश्च । देवी मूर्वा स्टक्का च । विश्वा शुण्ठी अतिविषा च । शीतशिवम् सैन्धवं मिश्रेया च । कर्कशः काम्पिल्लः कासमर्दश्च । चर्मकषा शातला मांसरोहिणी च । नन्दिवृक्षः अश्वत्थभेदो गोमुखपत्रशाखः वेलिया पीपर इति लोके । तुणिश्च । पयः क्षीरमुदकं च । रुहा दूर्वा मांसरोहिणी च । सिंही बृहती वासा च ॥ टीका-पिच्छिला सेमल सीसम पुष्पफला कैठपेठा पोटगल नलकास यवफल कुरैया वांस देवी मरोडफली स्पृक्का विश्वा सोंठ अतीस शीतशिव सेंधामिश्रेया कर्कश कवीला कसौंदी चर्मकषा सीकाकाई मांसरोहिणी नन्दिक्ष पीपलका भेद नून पयः दूध पानी रुहा दूर्वा मांसरोहिणी सिंही कटेली वासा. अथ व्यर्थानि नामानि । क्रमुकः पूगसूदः पट्टिका लोभ्रश्च । क्षुरकः कोकिलाक्षो गोक्षुरस्तिलकनामपुष्पविशेषश्च । प्रियकः प्रियङ्गुः कदम्बोऽसनश्च । पृथ्वीका कालाजाजी बृहदेला हिङ्गु च । भूतीकम् भूनिम्बं कत्तृणं भूस्तृणं च । सोमवल्कः कालः श्वेतखदिरो घृतपूर्णकरञ्जश्च । सौगन्धिकं कहारं कत्तृणं गन्धकं च । भृङ्गः भृङ्गराजस्त्वग्भ्रमरश्च । अरिष्टः निम्बो रसोनं मद्यं च । मर्कटी कपिकछरपामार्गः करञ्जी च । अम्बष्ठा पाठा चांगेरी माचिका च । कृष्णपिप्पली कालाजाजी नीली च । क्षीरि. णी दुग्धिका क्षीरकाकोली श्वेतसारिवा च । मधुपर्णी गुडूची गम्भारी नीला च । मण्डूकपर्णः स्योनाकः सः स्त्रियां तु मञ्जिष्ठा ब्रह्ममाण्डकी च । श्रीपर्णी गम्भारी गणिकारिका कट्फलं च । अमृता गुडूची हरीतकी धात्री च । अनन्ता। दुरालभा नीलदूर्वा लागली च । ऋष्यप्रोक्ता अतिबला महाशतावरी कपिकच्छ्रश्च । कृष्णवृन्ता पाटली For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy