________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
हरीतक्यादिनिघंटे
दाही अन्नपान दिनमें भोजन करता है उस कारण विदाहप्रशान्तिके अर्थ रातमें दूधकों सदा पीवै ॥ ४१ ॥ दीप्ताग्नि कृश वातवृद्धि और दुग्धप्रिय ऐसे पुरुषकों बहुत हित और पथ्य है क्योंकी तत्काल शुक्रकों करता है ॥ ४२ ॥ गायका अथवा कुछ बकरीका गरम मथेहुबेकों पीवै और हलका शुक्रकों करनेवाला ज्वर हरता वात पित्त कफकों हरता है ॥ ४३ ॥ गोदुग्धसें उत्पन्न हुवा अथवा बकरीके दूधसें हुवा त्रिदोषहरता रोचन बलकों बढानेवाला ॥ ४४ ॥ अनिकों करनेवाला शुक्रकों क रनेवाला तत्काल तृप्तिकों करनेवाला हलका होता है और अतीसार अग्निमान्द्य तथा जीर्णज्वर इनमें प्रशस्त हैं ॥ ४५ ॥ विवर्ण विरस खट्टा दुर्गन्ध और गठील ऐसा दूध त्याग देवै क्योंकी अम्ल लवण युक्त वृद्धि आदिकों हरता कहा है || ४६ ॥ अथ दधिविषयविचारः.
दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु । पाकेऽम्लं श्वासपित्तास्त्रशोथमेदः कफप्रदम् ॥ ४७ ॥ मूत्रकृच्छ्रे प्रतिश्याये शीतगे विषमज्वरे । अतीसारेsaat कार्ये शस्यते बलशुक्रकत् ॥ ४८ ॥ आदौ मन्दं ततः स्वादु स्वाद्वम्लं च ततः परम् । अम्लं चतुर्थमत्यलं पञ्चमं दधि पञ्चधा ॥ ४९॥ मन्दं दुग्धं यदव्यक्तं रसं किञ्चिद्वनं भवेत् । मन्दं स्यात्सृष्टविण्मूत्रदोषत्रयविदाहकृत् ॥ ५० ॥ यत्सम्यग्घनतां यातं व्यक्तस्वादुरसं भवेत् । अव्यक्ताम्लरसं तत्तु स्वादु विज्ञैरुदाहृतम् ॥ ५१ ॥ स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफावहम् । वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम् ॥ ५२ ॥ स्वाद्वम्लसान्द्रमधुरं कषायानुरसं भवेत् । स्वाद्वम्लस्य गुणा ज्ञेया सामान्यदधिवर्जनैः ॥ ५३॥ यत्तिरोहितमाधुर्यं व्यक्ताम्लत्वं तदम्लकम् । अम्लं तु दीपनं पित्तरक्तश्लेष्मविवर्धनम् ॥ ५४ ॥
For Private and Personal Use Only