SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २९२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरीतक्यादिनिघंटे तत्र धारस्य लक्षणं गुणाश्च. धाराभिः पतितं तोयं गृहीतं स्फीतवाससा ॥ ४ ॥ शिलायां वा सुधायां वा धौतानां पतितं च तत् । सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते ॥ ५ ॥ भाजने मृण्मये वापि स्थापितं धारमुच्यते । धारं नीरं त्रिदोषन्नमनिर्देश्यरसं लघु ॥ ६ ॥ सौम्यं रसायनं बल्यं तर्पणं हादि जीवनम् । पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् ॥ ७ ॥ तृष्णां हरति नात्यर्थं विशेषात्प्रावृषि स्थितम् । धाराजलं च द्विविधं गङ्गा सामुद्रभेदतः ॥ ८॥ टीका - धारासे गिराहुवा साफ कपडेमें लियाहुवा || ४ || शिलापर सुधापर धोतरपर गिराहुवा वोह सोनेके चांदीके ताम्बेके स्फटिकके काचके बनेहुवे वरतनमें ॥ ५ ॥ अथवा मिट्टिकेमें रख्खाहुवा जल धार कहा है धारजल त्रिदोषहरता अनिर्देश्य रस हलका ॥ ६ ॥ सौम्य रसायन बलके हित तर्पण ल्हादि जीवन पाचनमतिकों करनेवाला मूर्च्छा तन्द्रा दाह भ्रम क्लम ॥ ७ ॥ तृषा इनकों हरता है नअत्यन्त विशेषकरके प्रावृट्कालमें स्थित है धाराजल दो प्रकारका होता है गंगा और समुद्र ॥ ८ ॥ अथ गङ्गासामुद्रयोर्लक्षणं गुणाश्च. आकाशगङ्गासम्बन्धिजलमादाय दिग्गजाः । मेघैरन्तरिता वृष्टिं कुर्वन्तीति वचः सताम् ॥ ९॥ गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः । सर्वथा तज्जलं देयं तथैव चरके वचः ॥ १० ॥ स्थापितं हैमजे पात्रे राजते मृन्मयेऽपि वा । शाल्यन्नं येन संसिक्तं भवेदक्लेदि वर्णवत् ॥ ११ ॥ तद्भागं सर्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा । For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy