________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीः ।
हरीतक्यादिनिघंटे
अथ शाकवर्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्र शाकनिरूपणं गुणाश्च.
पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षडिधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥ १ ॥ प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवचसि सृष्टविष्मारुतानि च ॥ २ ॥ शाकं भिनत्ति वपुरस्थिनिहन्ति नेत्रं, वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयं च करुते पलितं च नूनं
हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥ ३ ॥ शाकेषु सर्वेषु वसन्ति रोगास्ते हेतवो देहविनाशनाय । तस्माद्बुधः शाकविवर्जनं तु कुर्यात्तथाम्लेषु स एव दोषः ॥ ४ ॥ एतानि शाकनिन्दकानि वचनानि सामान्यानि । अथ शाकेषु विशिष्टानि वचनानि तत्र पत्रशाकानि । तत्रापि वास्तूकद्वयस्य नामानि गुणाश्च ।
वास्तुकं वास्तुकं च स्यात्क्षारपत्रं च शाकराट् । तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ॥ ५ ॥ प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम् । वास्तूकद्वितयं स्वादु क्षारं पाके कटूदितम् ॥ ६ ॥ दीपनं पाचनं रुच्यं लघुशुक्रबलप्रदम् ।
For Private and Personal Use Only