________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धातुरसरत्नविषवर्गः। प्रशस्यते सितं तारं रक्तं तत्तु रसायने । पीतं हेमनि कृष्णं तु गदेषु द्रुतयेऽपि च ॥ ११३ ॥ पिनाकं दुर्दुरं नागं वनं चेति चतुर्विधम्। मुञ्चत्यग्नौ विनिक्षिप्तं पिनाकं दलसञ्चयम् ॥ ११४ ॥ अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । दईरं त्वग्निनिःक्षिप्तं करुते दर्दुरध्वनिम् ॥ ११५॥
गोलकान्बहुशः कृत्वा स स्यान्मृत्युप्रदायकः । टीका-क्रमसें सफेद लाल पीला काला इन चार वर्णोंसें चार जातिका है ॥११२॥ श्वेत चांदीमें प्रशस्तहै और रक्त रसायनमें प्रशस्तहै तथा पीला सोनेमें और काला रोगमें तथा गलानेमेंभी प्रशस्तहै ।। ११३ ॥ पिनाक दर्दुर नाग वज्र ऐसे चार प्रकारका अभ्रक होताहै पिनाक आइमें डालनेसें पत्रपत्र अलग होजाताहै ॥११४॥ विनाजाने उस्के खानेसें महाकुष्ठ उत्पन्न होताहै दर्दुर आगमें डालनेसें दर्दुरशब्दकों करताहै बहुतसे गोलकोंकरके वोह मृत्युदायक होताहै नाग अभ्रक सर्वके समान अग्निमें फूत्कारशब्दोंकों करता ॥ ११५ ॥ उस्कों खानेसें अवश्य भगंदर होताहै
नागं तु नागवदन्हौ फूत्कारं परिमुञ्चति। तद्भक्षितमवश्यं तु विदधाति भगन्दरम् ॥ ११६ ॥ वनं तु वज्रवत्तिष्ठेतन्नानौ विकृतिं व्रजेत् । सदाभ्रके सेविते तु व्याधिवार्धक्यमृत्युहत् ॥ ११७ ॥ अभ्रमुत्तरशैलोत्थं बहुसत्वं गुणाधिकम् ।
दक्षिणाद्रिभवं स्वल्पसत्यमल्पगुणप्रदम् ॥ ११८॥ अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्धनं च । हन्यात्रिदोषं व्रणमेहकुष्ठप्लीहोदरं ग्रन्थिविषकमीश्च ॥११९॥
रोगान्हन्ति द्रढयति वपुर्वीर्यवृद्धि विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव ॥ दीर्घायुष्कान्जनयति सुतान्विक्रमैः सिंहतुल्यान्मृत्योभीतिं हरति सततं सेव्यमानं मृताभ्रम् ॥ १२०॥
For Private and Personal Use Only