________________
Shri Mahavir Jain Aradhana Kendra
१८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरीतक्यादिनिघंटे
तपनीयं च गाङ्गेयं कलधौतं च काञ्चनम् । चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् ॥ ७ ॥ जाम्बूनदं जातरूपं महारजत इत्यपि । दाहे रक्तं सितं च्छेदे निकषे कुङ्कुमप्रभम् ॥ ८ ॥
टीका- इनमें पहले सुवर्णकी उत्पत्ति नाम लक्षण और गुण कहते हैं पहिले निजआश्रम में रहनेवाले जितेन्द्रिय सप्तऋषियोंकी लावण्य लक्ष्मी इनकरके युक्त यौवनवाली स्त्रीयोंकों देखकर || ३ || कंदर्पके दर्पसें ध्वस्त होगया है चित्त जिस्का ऐसे अग्निका जो पृथ्वीपर शुक्र गिरा वोह सोना होगया ॥ ४ ॥ मरीचि अंगिरा अत्री पुलस्त्य पुलह क्रतु वसिष्ठ यह सातमहर्षि कहेगये हैं ॥ ५ ॥ कृत्रिमभी सुवर्ण होता है वोह पारेके भेदसें स्वर्ण सुवर्ण ककन हिरण्य हेम हाटक तपनीय गांगेय कलधौत कांचन चामीकर शातकुम्भ तथा कार्तस्वर ॥ ७ ॥ जाम्बूनद जातरूप महारजत यह सुवर्णके नाम हैं दाहमें लाल काटने में सफेद और कसोटी में केसरके समान होता है ॥ ८ ॥
तारशुल्बजितं स्निग्धं कोमलं गुरु हेम सत् । तच्छ्रुतं कठिनं रूक्षं विवर्ण समलं दलम् । दा छे सितं श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ ९ ॥ सुवर्ण शीतलं वृष्यं बल्यं गुरु रसायनम् । स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ १० ॥ पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् । हृद्यमायुः करं कान्तिवाग्विशुद्धिस्थिरत्वत् ॥ ११ ॥ विषय क्षयोन्मादत्रिदोषज्वरशोषजित् । बलं सवीर्यं हरते नराणां रोगव्रजान् शोषयतीह काये । आसौख्यकर्ता च सदा सुवर्णमशुद्धमेतन्मरणं च कुर्यात् ॥ १२ ॥ असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् । करोति रोगान् मृत्युं च तदन्याद्यत्नतस्ततः ॥ १३॥ टीका - और चांदी तांबेकों जीतनेवाला चिकना कोमल भारी ऐसा सुवर्ण
For Private and Personal Use Only