________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६८
हरीतक्यादिनिघंटे विकङ्कतफलं पक्कं मधुरं सर्वदोषजित् । पद्मवीजं तु पद्माक्षं गालोड्यं पद्मकर्कटी ॥ ८७॥ पद्मबीजं हिमं स्वादु कषायं तिक्तकं गुरु । विष्टम्भ वृष्यं रूक्षं च गर्भसंस्थापकं परम् ॥ ८८ ॥ कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत् । माषानं पद्मबीजाभं पानीयफलमित्यपि ॥ ८९ ॥ माषानं पद्मवीजस्य गुणैस्तुल्यं विनिर्दिशेत् ।
टीका - विकङ्कत, खुवावृक्ष, ग्रन्थिल, स्वादुकंटक, यज्ञवृक्ष, कंटकी, व्याघ्रपाद, यह कंटाई के नाम || ८६ || कंटाईका पका फल मधुर और सबदोषों हरनेवाला है. पद्मबीज, पद्माक्ष, गालोड्य, पद्मकर्कटी, यह कमलगट्टाके नामहै ॥ ८७ ॥ कमलगट्टा शीतल, मधुर, कसेला, तिक्त भारी विष्टंभी, शुक्रकों करनेवाला, रूखा, गर्भकों स्थापन करनेवाला है ॥ ८८ ॥ और कफवातकों करनेवाला, बलके हित, काविज, रक्त पित्त और दाह, इनकों हरता है मापान, पद्मबीजाभ, पानीयफल यह मखानेके नाम है ॥ ८९ ॥ मषान्न कमलगट्टेके समान गुणमें जानना चाहिये ॥ अथ सिंघाडा, पद्मबीज, मधुकनामगुणाः. शङ्गाटकं जलफलं त्रिकोणफलमित्यपि ॥ ९० ॥ शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम् । ग्राहि शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनुत् ॥ ९१ ॥ उक्तं कुमुदवीजं तु बुधैः कैरविणीफलम् । भवेत्कुमुद्वतीबीजं स्वादु रूक्षं हिमं गुरु ॥ ९२ ॥ मधुको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेत्र मधूलकः ॥ ९३ ॥ मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् । बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ॥ ९४ ॥ फलं शीतं गुरु स्वादु शुकलं वातपित्तनुत् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only