SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सविवरण श्रीज्ञाना हप्रस्तावे प्रकरणम् ॥ ॥३७॥ आत्मनः सर्वगतत्वे ह्याकाशवत् कर्तृत्वभोक्तृत्वादिकं न स्यात्सर्वगतत्वस्याकर्तृत्वादिव्याप्तत्वाद्, आहच-"सच्यगओ ति य | मतिनिरूपणे बद्धी, कचाभावाइदोसओ तो ॥२१६॥"सर्वगत इति च बुद्धिःकत्रभावादिदोषतस्तन]। अत्र सांख्याः सनिरन्ते-कूटस्थ व्यञ्जनावग्रनित्यत्वश्रुतेरात्मा तावदकारणमकार्य च, कारणत्वेऽपि तस्यानित्यकार्यपरिणामित्वेनानित्यत्वप्रसङ्गाद्, अत एव जन्यधर्मानाश्रयत्वं ५ कूटस्थपदार्थों गीयते । तदुक्तं-"न प्रकृतिन विकृतिः पुरुषः"इति, आदिकारणं च प्रकृतिरेव।।ततुक्तं-"मूलप्रकृतिरविकृतिरिति" मनसः प्राअचेतनत्वेन चेयं परिणामिनी ततो महदहकोन्द्रियतन्मात्रमहाभूतानां सर्गः, न च पुरुषार्थप्रयोजकत्वात्प्रकृतिपरिणामस्य प्यकारित्वतदनुगुणशब्दादिपरिणाम एवास्तु किमान्तरालिकमहदादितत्त्वेनेति वाच्यम्, तत्सर्गस्य विषयबन्धनार्थत्वात्, न च चितिरेव खण्डने आविषयसम्बन्धस्वभावा, स्वभावस्यानुच्छेद्यत्वेनानिर्मोक्षप्रसङ्गात् , न च प्रकृतिरेव तदीयभोगोपकरणसम्पादनस्वभावा, नित्य त्मनो विभुत्वेन तस्याः कदाचिदग्यात्मनो निरुपाधिकत्वाभावेन तत एव, न च घटादिरेवाहत्य तदीयो, दृष्टादृष्टविभागानुपपत्तेः, नापीन्द्रि- त्वखण्डने यप्रणालिकयैव चिद्विषयसम्बन्धः, व्यासङ्गायोगात, नापीन्द्रियमनोद्वारा, स्वप्नदशायां वराहव्याघाद्यभिमानिनो नरस्यापि सांख्यप्रश्नः।। नरत्वाभिमानानुदयात् , नवयं बाह्येन्द्रियवृत्त्यभावकृतो जाग्रदवस्थायामपि तस्य तनिरपेक्षत्वदर्शनात् , न च मनोविरहकृतः, तस्य स्वप्नेऽपि व्यापारात तस्माद् यद्विरहकृतः स्वप्नेऽभिमानानुदयस्तदतीन्द्रियं तत्कारणमहङ्कारतत्वमवश्यमभ्युपेयमिति, न चाहङ्कारपर्यन्तव्यापारेणैव चिद्विषयसम्बन्धस्वभावः,सुषुपयवस्थायां तद्व्यापारविरामेऽपि श्वासप्रश्वासप्रयत्नसन्तानावस्थानात्, तद् यदेतास्ववस्थास्वनुवर्तमानमेकं सव्यापारमवतिष्ठते यदाश्रया चानुभववासना तबुद्धितत्त्वाख्यमन्तःकरणमिन्द्रियमनोऽहङ्कारपरम्परयोपारूढोऽर्थः पुरुषस्य भोगाय भवति । तदुक्तं-"एते प्रदीपकल्पाः, परस्परविलक्षणा गुणविशेषाः॥ पुरुषस्यार्थ स्वच्छं, प्रकाश्य बुद्धौ ॥ ३७॥ ortanter
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy