________________
ShrMatiavr Jain ArarthanaKendra
सविवरणं श्रीज्ञाना
प्रकरणम्॥5
AR
कलितसकलनेत्रगोलकस्य दासनतिमिररोगावयविन उपलम्मप्रसङ्गाव, आह च-"जइ पर्च गेण्हेज उ, तग्गयमंजणरओमलाईयं ॥४॥
मतिनिरू.
पणे व्य पेच्छज्ज नपासइ, अपचकारि तओ चक्टुं ॥२१२॥"[यादि प्राप्तं गृणीयाचद्गतमञ्जनरजोमलादिकम् ॥ प्रेक्षेत यन्न पश्यति,
नावग्रहअप्राप्तकारि ततश्चक्षुः॥] अत्यन्तासत्यभावस्यापि सहकारित्वे चाधिष्ठानसंयुक्ताञ्जनशलाकाया अप्यप्रत्यक्षत्वप्रसङ्गात्, अग्रा
प्रस्तावे वच्छेदेन चक्षुःसंयोगस्य हेतुत्वेऽप्युदीची प्रति व्यापारितनेत्रस्य काञ्चनाचलोपलम्भप्रसझाव, दूरत्वेन नेत्रगतिप्रतिवन्धे च
चक्षुषः प्राशशधरस्याप्यनवलोकनप्रसङ्गात् । तदभीषुभिरिव तिग्मकराभाधुभिरपि तदभिवृद्धवाविशेषात्, तिग्मत्वेन तिग्मकररश्मीनां तत्प्रति
प्यकारित्वघातकत्वे च तदालोकपरिकलितपदार्थमात्राभानप्रसल्गादिति रत्नप्रभाचार्यप्रभृतयः(रत्नाकरावतारिकाद्वितीयपरि०
स्य खण्डसूत्र ५) इन्द्रियसम्बन्धत्वेन प्रत्यक्षहेतुत्वेऽपि सामीप्यविशेषेण संयोगस्यान्यथासिद्धिरित्यपि युक्तमुत्पश्यामः॥ प्राप्यकारित्वे
नम् ॥ च चक्षुषः शाखाचन्द्रमसोयुगपद्ग्रहानुपपतिः, युगपदुमयसंयोगाभावात् । न च शतपत्रशुचीवेधम्पतिकरण तत्र योगपद्यामिमान एव क्रमेणैव वेगातिशयादुभयसंयोगेनोभयसाक्षात्कारजननादिति वाच्यम् ,चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन शाखाचन्द्रौ साक्षात्करोमीत्यनुव्यवसायानुपपत्तेः, न च क्रमिकतदुभयानुभवजनितसंस्काराम्यां जनितायां समूहालम्बनस्मृताववानुभवत्वारोपात तथानुव्यवसाय इति साम्प्रतम्, तादगारोपादिकल्पनायां महागौरवात् । न च तिर्यग्भागावस्थितयोः शाखाचन्द्रमसोयुगपत्संयोग इति साम्प्रतम्, सन्निहितव्यवहितयोर्युगपत्संयोगेऽतिप्रसङ्गात् । नयनान्निासरता नायनेन तेजसार्थसंसर्गसमकालमेव बाह्यालोकसहकारेणान्यचक्षुरारम्भाच्छाखाचन्द्रमसोर्युगपग्रह इत्यपि तुच्छम्,उद्भूतरूपवत्चेजसंसर्गेणानुद्भूतरूपवतेजस आरम्भानभ्युपगमाद्वाह्यचक्षुषा पृष्ठावस्थितवस्तुग्रहप्रसङ्गाच्चेत्यधिकंमत्कृतस्याद्वादरहस्यादवसेयम्(न्यायालोकादुध्धृतम्) ,
For
And Penal
Only