SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञानार्णवप्रकरणम् ॥ ॥ २५ ॥ XXX www.krahatirth.org त्वेनापि रूढं तदपि शब्दरूपमक्षरमयम्, उच्छ्वसितादिरूपं चानक्षरं भावश्रुतमपि विकल्पात्मकत्वाद् भावाक्षरेण साक्षरं, द्रव्याक्षरास्वभावत्वाच्च तेनानक्षरमित्यनयोर्भेदः ॥ तदिदमाह -" उभयं भावक्खरओ, अणक्खरं होज वंजणक्खरओ ॥ मइनाणं सुतं पुण, उभयं पि_ अणक्खरक्खरओ ॥ १७० ॥ " [ उभयं भावाक्षरतोऽनक्षरं भवेद्व्यञ्जनाक्षरतः । मतिज्ञानं श्रुतं पुनरुभयमप्यनक्षराक्षरतः ] || ५४ ।। पर्यवसितार्थमाह द्रव्यश्रुतव्यवहृतेर्भावाभावे विभिन्दतः ॥ मतिश्रुते इतरथा, व्यवहारस्य सङ्करात् ॥ ५५ ॥ मतिज्ञानस्य द्रव्यश्रुतव्यवहाराविषयत्वादेव श्रुतज्ञानाद् भेदः, अन्यथा द्रव्यश्रुतमितिवद् द्रव्यमतिरिति व्यवहारः स्यादर्थाsभेदाद्, अथ भेदेऽपि मतिकारणे शब्दे द्रव्यमतित्वेनाव्यवहारे इच्छेव बीजमित्यभेदेऽपि व्यवहर्तुरिच्छेव नियामिकेति चेत्, न, भेदेSसाधारण्येनापेक्षाया व्यवजिहीर्षावीजत्वाद्, अभेदे तदसम्भवाद्, एवं च मतिज्ञानं श्रुतज्ञानाद् भिद्यते द्रव्यश्रुतव्यवहाराविषयत्वाद्, अवधिज्ञानवत्, श्रुतज्ञानं वा मतिज्ञानाद् भिद्यते द्रव्यश्रुतव्यवहारविषयत्वाद्, व्यतिरेकेऽवध्यादिदृष्टान्त इति प्रयोगः । न च द्रव्यश्रुतव्यवहारविषयत्वं शब्द एवेत्यपक्षधर्मत्वं हेतोस्तथात्वेऽपि हेतौ पक्षीयसाध्यान्यथानुपपत्तिप्रतिसन्धानेन पक्षीयसाध्यसिद्धेः, अत एव जलचन्द्रेण नभचन्द्रानुमानमितिप्राञ्चः ॥ अस्तु वा द्रव्यश्रुतव्यवहारघटककारणतानिरूपितकार्यताशालित्वादिति हेत्वर्थः ॥ ५५ ॥ उक्तोऽक्षरानक्षरभेदान्मतिश्रुतयोर्भेदः, अथ मूकेतरभेदात्तमभिधित्सुस्तदर्थमुपन्यस्यापाततो दूषयतिस्वपरज्ञप्तिहेतुत्वा-त्तयोर्मूकान्यवद्भिदा । चेष्टादिमतिहेतोर -प्यन्यार्थत्वान्न युज्यते ॥ ५६ ॥ द्रव्याक्षररूपस्य श्रुतस्य परप्रतीतिजनकत्वान्मतेस्तु तदभावेनात्ममात्रप्रत्यायकत्वान्मूकामूकयोरिव तयोर्भेदमन्येऽभिदधति, For Private And Personal Use Only Acharya Shal Kailassagarsun Gyanmandir अक्षरानक्षरतो मति श्रुतभेदनिरूपणसमा. ति: मूकेत रभेदान्मति श्रुतभेदनि रूपणम् ॥ ।। २५ ।।
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy