________________
P
योरमेदवा
REPARATORS
गमविरोधोऽपि, यद्धर्मविशिष्टविषयावच्छेदेन भेदनयापणं तद्धर्मविशिष्टापेक्षयैव द्वित्वादेः साकांक्षत्वात्, अन्यथाऽतिप्रसङ्गादि- कवलज्ञानत्याशय युक्तिसिद्धा सुत्रार्थों ग्राह्यस्तेषां स्वसमयपरसमयादिविषयभेदेन विचित्रत्वादित्यभिप्रायवानाह-" परवत्तव्ययपक्खा, निरूपणे केवअविसुद्धा तेसु तेसु अत्थेसु । अत्थगइओ अ तेसिं, विअंजणं जाणओ कुणइ ॥२-१८॥" परेषां वैशेषिकादीनां यानि दलज्ञानदर्शनवक्तव्यानि तेषां पक्षा अविशुद्धास्तेषु तेष्वर्थेषु सूत्रे तत्तभयपरिकर्मणादिहेतोनिबद्धाः। अर्थगत्यैव सामध्येनैव तेषामर्थानां व्यक्तिं सर्वप्रचादमूलद्वादशाङ्गाविरोधेन ज्ञको ज्ञाता करोति । तथा च 'जं समयं' इत्यादेर्यथाथुतार्थे केवली श्रुतावधिमनःपर्याय-3 | दिनं प्रत्याकेवल्यन्यतरो ग्राह्य, परमावधिकाधोवधिकच्छ अस्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्रप्रवृत्तौ तत्र परतीर्थिकवक्तव्य- पादितस्म ताप्रतिबद्धत्वं वाच्यमेवमन्यत्रापीति दिक् । केवलनाणे केवलदसणे' इत्यादिभेदेन सूत्रनिर्देशस्यकार्थिकपरतैवेत्यभिप्रायेणो
भगवतीविपक्रमते-"जेण मणोविसयगया-ण सणं णत्थि दबजादाणं ।। तो मणपञ्जवनाणं, नियमा नाणं तु णिहिटुं ॥२-१९॥" रोषस्य सोयतो मनःपर्यायज्ञानविषयगतानां तद्विषयसमूहानुप्रविष्टानां परमनोगव्याविशेषाणां बाशचिन्त्यमानार्थगमकतापयिकविशेष- पपत्तिकः रूपस्यैव सद्भावाद् दर्शनं सामान्यरूपं नास्ति, तस्मान्मनःपर्यायज्ञानं ज्ञानमेवागमे निर्दिष्टं,ग्राह्यसामान्याभावे मुख्यतया परिहारः तहणोन्मुखदर्शनाभावात् । केवलं तु सामान्यविशेषोभयोपयोगरूपत्वादुभयरूपकमेवेति भावः। सूत्रे उभयरूपत्वेन परिपठितत्वाद
निर्देशभेदप्युभयरूपं केवलं, न तु क्रमयोगादित्याह(द्विषयभेदाद्वेत्यभिप्रायवानाह)-"चक्खुअचक्खुअवधिके-वलाण समयम्मि दसणवि
स्य तात्पर्य अप्पा ॥ परिपठिआ केवलना-णदसणा तेण विय(ते) अण्णा ॥२-२०॥" स्पष्टा । चक्षुरादिज्ञानवदेव केवलं ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच दर्शनमपीति परिभाषामात्रमेतदितीति ग्रन्थकृतस्तात्पर्यम् । मतिज्ञानादेः क्रम इव केवलस्याक्रमपि