________________
Shin Matarr Jain Arahan Kendra
AAKKAKKARE
परोक्षं च परापेक्ष-मनुमानादि सर्वथा ॥ येन संव्यहारेणा-ध्यक्षमैन्द्रियकं स्मृतम् (जगुः)॥४॥
| परोक्षस्व - परापेक्ष परोक्ष, तवं चात्मातिरिक्तजन्यत्वं उत्पचाविन्द्रियाद्यपेक्षत्वं वाऽस्पष्टत्वं तदिति तु व्यावहारिकाः, तच्चोक्तस्प- म, एकातृत्वाभावो विषयताविशेषो वेत्यन्यदेतत्, नियतवाद्याकारणाप्रतिभानमिति तु प्राचा,तत्रैकान्ततः परोक्षमनुमानादिकम् इन्द्रिय- तेन परोक्षजन्यज्ञानस्य सांव्यवहारिकप्रत्यक्षत्वेनातथात्वात्, एवञ्चैकान्ततः प्रत्यक्षमप्यवध्यादिकमेवेति स्थितम् । आह च-"एगतेण परोक्खं
त्वमनुमानालिंगिअ-मोहाइच पञ्चक्खं । इंदिअमणोभवं ,तं संववहारपञ्चक्खं ॥९५ ॥ ति" [एकान्तेन परोक्षं लैङ्गिक, अवध्यादिकं च अवघ्याप्रत्यक्षं । इन्द्रियमनोभवं यत्तत्संव्यवहारप्रत्यक्षम्]। नन्वस्मदादिसाक्षात्कारस्य कुतो नैकान्ततः प्रत्यक्षत्वं विवक्षामात्रस्य वस्तुस्वभा-2
देरेकान्तेन वस्याकर्तुमन्यथाकर्तुं वाऽशक्यत्वादिति चेत्, न, अत्र प्रत्यक्षपरोक्षपदयोस्तद्व्यवहारविषयपरत्वात्, न च निश्चयस्य न व्यवहारोप
प्रत्यक्षत्वं योगित्वमिति वाच्यम्,शब्दाभिलापरूपव्यवहारे तस्याप्युपयोगित्वात् यत्तु व्यवहारनिश्चयाभ्यामेवास्य स्पष्टास्पष्टत्वं भेदाभेदवदिति, तदसत्, सतोरेव भेदाभेदयोस्ताभ्यामवगाहनात्तयोरसत्करणाक्षमत्वात्, अन्यथा विकल्पव्यवहारेण शशशृङ्गमपि सिद्धयेत्, सिद्धथे
स्यापोन्द्रिदेवेति चेत्, न, खण्डशः प्रसिद्धेरेव तत्र तत्र सिद्धयर्थत्वात्, अन्यथा "असतो णत्थि णिसेहो" इत्यादि भाष्यविरोधप्रसङ्गादिति वय
यमनोजन्यमुत्पश्यामः ॥ यदि व्यवहारेण न स्पष्टतासिद्धिरपि तु संशयाधनवतारनियामकत्वेन तदाप्यस्यैकान्तपरोक्षत्वमुक्तरीतिं विना न निवा
मानस्य सव्वरयितुं शक्यम्, एतेन 'वस्तुस्वभावो निश्चयाधीनो व्यवहारस्तु व्यवहाराधीन इत्युक्तावपि न क्षतिः ॥ नन्वन्द्रियकज्ञानस्य परोक्षत्वप्रतिपादनमुत्सूत्रं, सूत्रे तस्य प्रत्यक्षत्वेनैव प्रतिपादनाद् । यदार्षम्-" पञ्चक्खं दुविहं पण्णत्तम् । तं जहा-इन्दियपचक्खं जोइन्दियपचक्खं चेति," तन्त्र, “परोक्खं दुविहं पण्णत्वम् । तं जहा-आमिणिबोहिअनाणपरोक्खं सुअनाणपरोक्खं चेति॥
प्रत्यक्षत्य।
परोक्ष
वहारेण
4
For Private And Personal use only