SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya saikastassingaisanGyanmantire मीवानबिन्दु ॥१०८॥ RECIRCTCan | केवलज्ञान दर्शनयों दाभेदविचारे युगपदुपयोगवादिनां च मल्लवाविप्रभृतीनां, 'यदेव केवलज्ञानं तदेव केवलदर्शनम्' इतिवादिनां च महावादिश्रीसिद्धसे भेदेफिक्रमनदिवाकराणां साधारण्यो विप्रतिपत्तयः ॥ यत्तु युगपदुपयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुक्तं तदम्पुपग वादि पूज्य मवादाभिप्रायेन, न तु स्वतन्त्रसिद्धान्ताभिप्रायेण, क्रमाक्रमोपयोगद्ववपर्यनुयोगानन्तरमेव स्वपक्षस्य सम्मतावुभावितत्वा-1BIR जिनभद्रगणि दिति द्रष्टव्यम् । एतच्च तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयाम:-"मणपज्जावनाणतो, नाणस्स य दरिसणस्स या क्षमाश्रमणाविसेसोकेिवलनाणं पुणद-सणंति नाणंति य समाणीकाण्ड२-३॥"युगपदुपयोगद्वयाभ्युपगमवादोऽयम्-मनापयोंयज्ञानमन्त: Mनां योगपछपर्यवसानं यस्य स तथा, ज्ञानस्य दर्शनस्य च विश्लेषः पृथग्भाव इति साध्यम्।अत्र च छद्मस्थोपयोगत्वं हेतुर्द्रष्टव्या, IPI |बादिमकतथा च प्रयोगा-चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथकालानि, छबस्थोपयोगात्मकज्ञानत्वातू, श्रुतमन:- i वादिप्रभृपर्यायज्ञानवत् । वाक्यार्थविषये श्रुतज्ञाने, मनोद्रव्यविशेषालम्बने मनःपर्यायज्ञाने चादर्शनस्वभावे मत्यवृधिजादर्शनोपयोगा- तोनाम, कनिकालत्वं प्रसिद्धमेवेति टीकाकृतः । दर्शनत्रयपृथकालत्वस्य कुत्राप्येकस्मिन्नसिसाधयिषितत्वात् , स्वदर्शनपृथकालत्वस्व च भेद एवं सिसाधयिषितस्योक्तदृष्टान्तयोरभावात्सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तजन्यत्वं वा हेतुः, 'यद्यजन्यं तमतः पृथकालम्' तयोरितिइति सामान्यच्याप्तौ यथा दण्डात् घट इति च दृष्टान्त इति तु युक्तं, केवलज्ञानं पुनर्देशन दर्शनोपयोग इति वा जान बानो तदैत्यवादि | सिद्धसेनपयोग इति वा समान तुल्यकालं तुल्यकालीनोपयोगद्वयात्मकमित्यर्थः, प्रयोगश्च-केवलिनो बानदर्शनोपयोगावेककालीनौ, दिवाकराणां युगपदावि तस्वभावत्वात, यावेवं तावेवं, यथा रखेः प्रकाशतापौ । अयमभिप्राय आगमविरोधीति केषाश्चिन्मतं, तानविक्षिपनाह | विचारास्त(सम्मतिः)-" केई मणति जइया, जाणइ तइजाण पासह जिणो ति ॥ सुत्तमवलंबमाणा, तित्यपरासायणामीक ॥२-१॥" त्रसम्मति| तात्पर्यम् ॥ १०८॥ MSRR Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy