SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShatkadassigaisanGyanmantire केवलज्ञान SPEAKEECURUCACHECK निरूपणे " यन्मनसा न मनुते " इत्यादिविरोध एव ॥" सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा मनसैवानुद्रष्टव्यः " इत्यादि-18 वेदान्तिमतश्रुती मानसीनत्वं तु मनस्युपाधावुपलभ्यमानत्वं, न तु मनोजन्यसाक्षात्कारत्वं, मनसैवेति तु कर्तरि तृतीया आत्मनोऽकर्तृत्व खण्डने ब्रह्मप्रतिपादनार्था मनसो दर्शनकर्तृत्वमाह, न करणतां, औपनिषदसमाख्याविरोधात् । “कामा सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींर्धार्मीरित्येतत्सर्व मन एवं"इति श्रुती मृद्घट इतिबदुपादानकारणत्वेन मनासामानाधिकरण्यप्रतिपादनात् , तस्य ज्ञानस्य न निमित्तकारणत्वविरोधाचेति चेत्, न, कामादीनां मनोधर्मत्वप्रतिपादिकायाः श्रुतेर्मनःपरिणतात्मलक्षणभावमनोविषयताया एवं मानसत्वं न्याय्यत्वात्, "मनसा ह्येच पश्यति, मनसा शृणोति" इत्यादौ मनःकरणस्यापि श्रुतेदर्दीर्घकालिकसंज्ञानरूपदर्शनग्रहणेन चक्षुरा किन्तु शा दिकरणसत्त्वेऽपि तत्रैवकारार्थान्वयोपपत्तेः, त्वन्मतेऽपि ब्रमणि मानसत्वविधिनिषेधयोवृत्तिविषयत्वतदुपरक्तचैतन्याविषयत्वा ब्दत्वमेवेति भ्यामुपपत्तेश्च । शब्दस्य त्वपरोक्षज्ञानजनकत्वे स्वभावमङ्गप्रसङ्ग एवं स्पष्ट क्षणम् । न च प्रथमं परोक्षज्ञानं जनयतोऽपि शब्द वेदान्तिक स्य विचारसहकारेण पश्चादपरोक्षज्ञानजनकत्वमिति न दोष इति वाच्यम्, अर्धजरतीयन्यायापातात् । न खलु शब्दस्य परोक्षज्ञा. श्नपतिकि नजननस्वाभाव्यं सहकारिसहस्रेणाप्यन्यथाकतुं शक्यं, आगन्तुकस्य स्वभावत्वानुपपत्तेः। न च संस्कारसहकारेण चक्षुषा प्रत्यभि पाने तस्य मानसत्कज्ञानात्मकप्रत्यक्षजननवदुपपचिा, यदशे संस्कारसापेक्षत्वं तदंशे स्मृतित्वापातो यदंशे च चक्षुःसापेक्षत्वं तदंशे प्रत्यक्षापात इति स्थापनं शभियैव प्रत्यभिज्ञानस्य प्रमाणान्तरत्वमिति जैनः स्वीकारात् । “स्वे स्वे विषये युगपज्ज्ञानं जनयतोश्चक्षुःसंस्कारयोरार्थसमाजे. ब्दस्य परोनैकज्ञानजनकत्वमेव पर्यवस्यति, अन्यथा रजतसंस्कारसहकारेणासनिकृष्टेऽपि रजते चाक्षुषज्ञानापत्तेरन्यथाख्यात्यस्वीकारभङ्गप्र क्षज्ञानजनसङ्ग" इति वदस्तपस्वी तूमयात्मकैकज्ञानाननुव्यवसायादेव निराकर्तव्या,अन्यथा रजतम्रमेऽप्युभयात्मकतापत्तेः,पर्वतो वहिमा कत्वमेवेति स्थापनश्च। Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy