________________
S
a
kanda
Achatya Sas
s
Gym
जीज्ञान
प्रकरणम् ॥ १०४॥
PRECAUSEGORK
केवलज्ञान
निरूपणे के न च कल्पिता विषयता कर्मत्वाप्रयोजिका, वास्तवविषयतायाः कुत्राप्यनङ्गीकाराव्यावहारिक्याश्च तुल्यत्वात् । न च ब्रह्मणि ज्ञान- दान्तिमनविषयताऽसम्भवेऽपि ज्ञाने ब्रह्मविषयता तद्विम्बग्राहकत्वरूपाच्या वा काचिदनिर्वचनीया सम्भवतीति नानुपपत्तिः, विषयतैवाकारः खण्डने बप्रतिविषयं विलक्षणः, अत एव ब्रह्माकारापरोक्षप्रमाया एवाज्ञाननिवर्तकत्वं, अज्ञानविषयस्वरूपाकारापरोक्ष प्रमात्वस्य सर्वत्रानुग
झज्ञानस्यातत्वात् । न चेदमित्याकारं घटाकारमिति शकितु मपि शक्यं, आकारभेदस्य स्फुटतरसाक्षिप्रत्यक्षसिद्धत्वादिति वाच्यम्, ज्ञान- ज्ञाननिवर्त निष्ठाया अपि ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्यकत्वेन ब्रह्मणि तनिरूपकत्वधर्मसच्चे निधर्मकत्वव्याघातात्, उभयनिरूप्य
कत्वास स्य विषयविषयिभावस्यैकधर्मत्वेन निर्वाहायोगात् । न च ब्रह्मण्यपि कल्पितविषयतोपगमे कर्मत्वेन न जडत्वापातः, स्वसमा- म्भवे ज्ञाने नसत्ताकविषयताया एवं कर्मत्वापादकत्वात्, घटादौ हि विषयता स्वसमानसत्ताका, द्वयोरपि व्यावहारिकत्वात्, ब्रह्मणि तु ब्रह्मनिरूपि परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्यादिति वाच्यम्, सत्ताया इव विषयताया अपि ब्रह्मणि पारमार्थि- तविषयत्व कत्वोक्तावपि बाधकाभावात्, परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववद्यावहारिकनिरूपितस्य धर्मस्य पारमार्थिके भावव्यक पारमार्थिकताया अपि न्यायप्राप्तत्वात् । सत्ताधुपलक्षणभेदेऽप्युपलक्ष्यमेकमेवेति न दोष इति चेद्, विषयतायामप्येष एव न्यायः । स्थापन
एवं चानन्तधर्मात्मकधर्म्यभेदेऽपि ब्रह्मणि कौटस्थ्यं द्रव्यार्थादेशादव्याहतमेव । तथा चान्यूनानतिरिक्तधर्मात्मद्रव्यस्वभाव- व्यादेशाद् लाभलक्षणमोक्षगुणेन भगवन्तं तुष्टाव स्तुतिकारः(सिद्धसेनद्वात्रिंशिका ४)"भवबीजमनन्तमुज्झितं, विमलज्ञानमनन्तमर्जितम्।।
ब्रह्मकौटस्थ्ये न च हीनकलोऽसि नाधिका, समतां चाप्यतिवृत्य वर्तसे ॥ २९ ॥ इति"। एतेन "चैतन्यविषयतैव जडत्वापादिका, न तु | सिद्धसेनम् वृत्तिविषयतापि, “यतो वाचो निवर्तन्ते," "न चक्षुषा गृह्यते, नापि वाचा," "तं त्वौपनिषदं पुरुषं पृच्छामि" "नावेदविन्मनुते तं
Dरिसंवादः. 15॥ १४॥
Fat PW
And Penal Use Only