SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना ॥६९॥ RECASHBACUAEKACHAR पर्यायमाश्रयमेकमपि तकः प्रयोजनवशात् ।। तावत्पर्यायमेव तद् गृह्णाति भावतो वस्तु ॥] ननु भावतस्तथा ग्रहणं न सार्वत्रिक ४ ॥ तृतीयघटाधुपयोगकाले तदुपयोगानियमादत एव तथाविधागमप्रामाण्याऽभ्युपगमोऽपि न तथेति तद्विशेषितं ग्रहणं ज्ञानमिति पर्यवसि- तरङ्गः मतितार्थानुपपत्तिः, नचाऽभ्युपगमपदेनात्र तयोग्यतैव विवक्षणीया, सा च सम्यग्दर्शनरूपैवेति सम्यग्दर्शनविशेषितमेव ज्ञानं नैश्चयिक ज्ञाननिरूज्ञानं, अत एव “निन्नयकाले वि जओ, ण तहारूवं विदन्ति ते वत्थु ॥ मिच्छट्ठिी तम्हा, सव्वं चिय तेसिमन्नाणं ॥ ३२३॥" पणप्रसङ्गे [निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु ।। मिथ्या दृष्टयस्तस्मात्सर्वमेव तेषामज्ञानम् ] इति गाथया मिथ्याशां निर्णयकाले- सम्यम्हां ऽपि ज्ञानत्वनियामक तत्वाभ्युपगमयोग्यताभावभणनाद्शानाभावलक्षणमज्ञानमुक्तं,यदुक्तं "कट्ठयरं वन्नाणं,विवज्जओचे मिच्छ- सर्व ज्ञानरूदिट्ठीणं ।। मिच्छाभिणिवेसाओ, सव्वत्थ घडेव्य पडबुद्धी ॥३२४॥" [कष्टतरं वाऽज्ञान, विपर्ययत एव मिथ्यादृष्टीनां ।। मिथ्या- ४ पमेव मिथ्याभिनिवेशात्सर्वत्र, घट इव पटबुद्धिः] इति गाथया चाऽभिनिवेशव्यपदेश्यमिथ्यादर्शनरूपायास्तदयोग्यताया एव कष्टतरत्वात्तज्ज्ञान- दृशां चाज्ञान जनकसम्यग्दर्शनविरोधि मिथ्यादर्शनजन्यं स्वतन्त्रमेवाज्ञानमुक्तं कष्टतरपदेनातिदुस्सहमहादुःखहेतुत्वाभिधानात्तच्चाभ्युपगमाभावनियामकत्वोक्तावपि तस्य स्वतः संसाराहेतुत्वात् , विपर्ययनियामकमिथ्याभिनिवेशोक्त्या फलतस्तद्धेतुभूतमिथ्यादर्शन | पादनम् ॥ सत्चाभिधानाज्ञाननियामकत्वे मिथ्याभिनिवेशयोग्यताविशिष्टस्वरूपज्ञानस्य तत एवातिप्रसङ्गादिति वाच्यम, सम्यग्दृष्टौ सम्यग्दर्शनविशिष्टज्ञानस्य प्रसिद्धत्वेन तमुद्दिश्य सम्यग्दर्शनविशिष्टज्ञानस्य प्रश्नप्रतिवचनाऽभावप्रसङ्गाद्विशिष्याज्ञातस्यैवार्थस्य प्रश्नारोहात , न चापर्याप्ताद्यवस्थायां सम्यक्त्वकालेऽपि ज्ञानाभावशङ्कया प्रश्नावतारो मनोव्यापाररूपस्य व्यक्तज्ञानस्य तदानीमभावेऽपि ज्ञानसामान्यस्याप्रत्यूहत्वाच निर्वचनं फलवदिति वाच्यम् , तथापि विशेषमन्तर्भाव्य निर्वचनस्याऽनतिप्रयोजन- ॥६९॥ मित्युप AC
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy