SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym विवरण SAGES प्रकरणम् ॥ ॥६५॥ नाना-नानाविध-क्षिप्रा-ऽनिश्रिता-निश्चित-ध्रुवैः ॥ षट्त्रिंशच्छतभेदाः स्युः सेतरावग्रहादिभिः ॥११॥४॥ तृतीयः अवग्रहादयः प्रागुक्तदिशाष्टाविंशतिभेदभाजो बहुबहुविध(धादिभिः)नानानानाविधक्षिप्राऽनिश्रितानिश्चितध्रुवैः सप्रतिपक्षैः तरङ्गः॥ द्वादशभिर्मेदैर्गुणिताः षट्त्रिंशदधिकानि त्रीणि शतानि भेदा भवन्ति । अत्र बहुबहुविधेतिस्थाने नानानाविधेति बन्धानुलोम्यादुक्तम् । मतिज्ञानप्रतदाह-"जं बहुबहुविहखिप्पा-ऽणिस्सिअणिच्छियधुवेयरविभिन्ना । पुणरुग्गहादओ तो, तं छत्तीसतिसयभे ॥३०७||" [यद् रूपणप्रसबहुबहुविघक्षिप्राऽनिश्रितनिश्चितधुवेतरविभिन्नाः ।। पुनरवग्रहादयस्ततस्तत्पत्रिंशत्रिशतभेदम् ॥]॥११॥ अथ बवादीनां स्वरूपमाह- विशेषतो नानार्थानां बहुत्वं हि, पृथग्जात्यवभासिता ॥ नानात्वान्नैवत्वेन न) तज्ज्ञप्ति-रबहुत्वं प्रचक्षते ॥१२॥ मतिज्ञानप्रत्येक बहुधमाणां, ज्ञान बहुविधं मतम् । प्रत्येक स्वल्पधमाणां, विज्ञान तद्विपर्ययः ॥ १३ ॥ प्रभेदबहुक्षिप्रं त्वरितमुत्पन्न-मक्षिप्रं तु विलम्बितम् ॥ अनिश्रितमलिङ्गोत्थं, निश्रित लिङ्गसम्भवम् ॥ १४ ॥ स्वप्रदर्शनिश्चितं संशयातीतं, तेन अस्तमनिश्चितम् ।। सर्वदा यत्तथाग्राहि, ध्रुवं तच्चान्यदाऽध्रुवम् ॥१५॥ नार्थ बहुबहूनां विषयाणां प्रातिस्विकधर्मप्रकारकग्रहो बहुज्ञान, यथा तत्त्वं बहुत्वं च 'सकलस्वविषयनिष्ठयावदसाधारणधर्मप्रकारकत्वं,' बहुविधादि| साकल्यब्चानेकाशेषत्वं, न त्वशेषत्वमात्र, यावचं च व्यापकत्वं, तेन घटोऽयमित्याद्यव्यावहारिकावग्रहेऽशेषस्वविषयनिष्ठाशेष- भेदनिरूधर्मग्राहिण्यपि बहुत्वव्यवहाराभावे न क्षतिर्ने वा नानातूर्यजनितेषु शब्देषु कतिपयविशेषावभासेऽपि बहुत्वव्यवहारः, कतिपयविशेषावभासेऽपि ततः स्वल्पविशेषापेक्षया बहुत्वव्यवहाराद् , यावत्वमनेकत्वमेव वा विवक्षित, नैश्चयिकार्थावग्रहापेक्षयाऽऽद्य व्यावहारिकार्थावग्रहेऽपि बहुत्वव्यवहारे तु साकल्यमप्यशेषत्वमेव, अबहुत्वं च तद्भिमज्ञानत्वं,' तत्वं चासाधारणधर्मानुपरागेण SAR पर्ण ॥ ROGROGREC Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy