________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સર્વધર્મ અધિકાર.
અર્થ–ષભથી સો પુત્રેમાં અગ્રેસર ભરત નામને વીર પુત્ર થયે. રાષભદેવે ભરતને રાજય ઉપર અભિષેક કરી પોતે મહાપ્રવ્રજયા ગ્રહણ કરી ૪૫
ब्रह्माण्ड पुराणमां कयुं छे. इह इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव विचार्य केवलज्ञानं लाभश्च प्रवर्तित इति तथा आरण्यकपुराणे कथितम्
युगे युगे महापुण्या, दृश्यन्ते द्वारिकापुरी । अवन्तिकापुरी अवतीर्णो हरियत्रप्रभासससिभूषणम् ॥४६॥ रैवताद्रौ जिनो नेमी, युगादिविमलाचले ।
ऋषीणामाश्रमा देवा, मुक्तिमार्गस्य कारणम् ।। ४७ ॥ स्कन्धपुराणे कथितम्
। प्रसिद्धनगरस्थापनाधिकारे ईक्ष्वावताररहस्य ग्रन्थमाहे छ हजार श्लोके करी ऋषभदेवनुं चरित्र वखाण्युं छे । त्यां श्री जिनशासननो घणो महिमा वखाण्यो छ । वळी नागपुराणे कथितम्दर्शयन् वम वीराणां, सुरासुरनमस्कृतः।। छत्रत्रयीभिरापूज्यो, मुक्तियुक्तिमसौ वदन् ॥ ४८ ॥ आदित्यप्रमुखाः सर्वे, सर्वे बद्धाञ्जलिभरि । ध्यायन्ति भावतो नित्यं, यदंहियुगनीरजं ॥ ४९ ॥
અર્થ–સૂર્ય વગેરે સઘળા દે અંજલિ જેડીને જેના ચરણકમળને હમેશાં ભાવથી ધ્યાવે છે. ૪૯
For Private and Personal Use Only