________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GSTहा मार्गे ग्रामाकरदगाँलंघमानस्य भूपतेः॥अन्येाः सरितस्तीरे स्थितं सैन्यमदैन्यभाक्॥२३॥ गुण० अर्द्धरात्रे नृपस्तत्र, कस्यचित् करुणस्वरम् / / श्रुत्वाचलत् करालेन, करवालेन संयुतः॥२४॥ चरित्र // 2 // गच्छन् शब्दानुसारेण, श्मशाने क्यापि भूपतिः॥कंदतं नरमद्राक्षीत्, कक्षाक्षिप्तं हि रक्षसा // करवालं करे कृत्वा, भूपालः स्माह राक्षसम् // क्रंदतं कातरं मुंच, मामेहि यदि शक्तता // रक्षः प्रोचेऽमुना मंत्रो, मदीयो जपितश्विरम् // प्रत्यक्षतांगतेनाऽसौ, नृमांसं याचितो मया। | न दत्तेऽसाविति क्रुद्धः, कातरं पीडयाम्यमुम् / / न विद्यते तव स्वार्थो, व्रज मार्गे समाधिना॥g पलाईप्रति भूपालः, प्रोवाच मयि पालके // मास्त्वन्यायो न युज्येत, तस्मात्त्वं कातरं त्यजा।। शिक्षा नोचेत् प्रदास्यामि, खड्गेन क्षणमात्रतः॥ इत्युक्त्वा दुर्द्धरो भूपो, दधावे राक्षसंपति।। कर्तिकां नर्तयन् पाणौ, बलादपि पलादराट् // भूभुजा ताडितः शीर्षेऽट्टहासस्फोटिनांवरः // चकर्त कर्तिकां चाशु, कखालेन भूपतिः॥ रक्षोऽवादीन ते क्षोभस्वं धीराणां शिरोमणिः॥ 15 साहसात्तव तुष्टोऽस्मि, वरं वृणु समीहितम् / / स जगाद स्मृतो येन, तस्य त्वं सिद्धतां भजा // 2 // सिद्धमेतत्परं स्वार्थ प्रार्थयेति तदीरितः॥ स प्रोवाच तथा कार्य, यथा सा वियते मया // 34 // For Private and Personal Use Only