________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / सर्वकार्याणि यः कुर्यान्मदुक्तानि निरंताम्॥रस मेऽन्यथा नास्ति, विवाहेन प्रयोजनम् // गुणा इत्युक्त्वा सा समुत्थाय, जनन्युत्संगतो गता // माता संजातसंतापा, तत्मापाय न्यवेदयत् / / चरित्र. // 8 // अबालत्वेऽपि बालत्वं, तस्याः किमितिचिंतयन् // नृपो मंत्रिणमाकार्य, तत्स्वरूपं स्वयं जगौ // सपाह पुरुषः कोऽपि, प्रायस्ताहर न विद्यते ॥कुर्यात्सर्वाणि कार्याणि, नारीणामेव वाक्यतः॥ | भवत्यपि वरः कोऽपि, तद्रूपं वीक्ष्य रंजितः॥ अच्छंकारीभटीरूपात्परिणीयात सुबंधुरां॥१५॥ Te| ततः स्वयंवरस्तस्याः, कार्यते कार्यकोविदः॥ तत्प्रतिज्ञावचः श्रुत्वा, यो वृणोति वृणोतु सः / / | लोके निरुत्तर रेखें, भूयते भूयसाथ किम् // इति मंत्रिगिरा भूपोऽचीकरत स्वयंवरं // 17 // || आहूता भूभुजः सर्वे, दूतान प्रेष्य पृथक् पृथक // तद्भवतोऽपि संप्राप्ता वीक्ष्यतेतत्स्वयंवरे // इतितगिरमाकर्ण्य, सस्मितं भूपतिर्जगौ // अस्माभिरस्मिन्नर्थेत्रस्थितैराशूनरं भवेत् // 19 // - दूतः प्रोवाच दुःसाध्यं, चिंतयित्वात्र संस्थिता // यथा यूयं तथान्येऽपि, कथं भावि स्वयंवरः / / 9 तस्याः पाणिग्रहे कोऽपि, बलात्कारो न विद्यते // मिलंतु भभुजः सर्वे, रुचिर्यस्य करोतु सः // 8 // " इत्युक्त्वा सज्जयित्वा तं, दूतोऽन्यत्र जगाम सः॥ गरुडध्वजभूपालश्वचालाभि स्वयंवरम् // For Private and Personal Use Only