SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति शिक्षामथो विभन्मंत्री तन्नगरं गतः // लेखं दत्वा नृपं नत्वासोनः शिष्योक्तिपूर्वकम्। गुण, भूपतिर्वाचयामास, तं लेखमिति मंत्र्यसौ // वध्यो लोकापवादेन, मया हतुं न शक्यते // चरित्र. // 7 // ततस्त्वया रहो वध्य, इति लेख प्रवाच्य सः // विसृज्य मंत्रिणं सायान्हे तमाकारयत्पुनः॥ है रहो नीत्वासिमाकृष्य, तं तुं स प्रवृत्तवान् / स्मित्वोचे सचिवः सवं, शृंगपुच्छोज्झितः पशुः / नृपः प्रोचे भवद्भर्तुर्मया शिक्ष्या विधीयते॥ सोऽवक् तेनैव मूर्खत्वं, भाति मे नृपते तव।। ननु मज्जन्मनि प्रोक्तं दक्षैः सांवत्सरैरिति // तनुस्थाने ग्रहाः संति, पतिता बलत्तराः / / मृत्युः करिष्यते यत्र, बलादस्य कदाचन // द्वात्रिंशत्तत्र वर्षाणि,, दुर्भिक्षं निपतिष्यति // a दक्षेण स्वामिनास्माकं, प्रहितोऽस्मि ततस्तव।। मया हेतुरयंप्रोक्तो, यद्रम्यं तत्कुरुष्व भोः।। / / दुर्भिक्षभीतो भूपोऽवक्, स्वामी ते न सुहृन्मम।। सत्यं बधुरसि त्वं तु, येन मे विहितं हितम्।। संवृत्य खड्गमालिंग्य, संमान्य वसनादिभिः॥ विसृष्टः सोऽपि समाप्तः, संहृष्टः स्वपुरं ततः। सोपालंभं सुहृल्लेखं, मुक्त्वा भूपं ननाम सः। तत्स्वरूपे परिज्ञाते, सति सेोऽयं विसिमिय।।७।। / तथापि हंतुकामस्तमन्येशुभूपतिर्जगौ / मनोज्ञमद्य करं पत्राणि च समानय // 26 // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy