SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लेखोऽयं च स्वयं वाच्य, इति वाच्यं त्वयामुखात।। शिक्षयित्वेत्यसौ विनं, स्वंप्रेषीत शूरभूभुजगुणा लेखं स वाचयामास, स्वयमेवेति मातुलः॥ मदीयोऽस्ति भवन्मंत्री, तेन संबंधवानहम् // चरित्र. // 7 // तव सूत्रे विनष्टे स्यात्तदीयमपि नश्वरम् // ज्ञापयाम्युपकाराय, तस्यापि च तवापि च // सामंताः स्वामिनास्वाकं, त्वदीयाः संति लोभिताः।। बच्चा ते त्वांप्रदास्यंति, मत्प्रभोरिति चिंतये। चेन प्रतीतिस्तत्तेषां,शोध्या उत्तारकास्त्वया // मयास्ति ज्ञापितं योग्यं, विधेयं स्वहितं त्वया // 16 वाचयित्वेति तं लेखं, सामंतोत्तारकेषु सः॥ शोधितेषु च दृष्टेषु, निधानेषु पलायितः // || | पलायमानं तं ज्ञात्वा, सामंता अनुधाविताः। विशेषाद्धयभीतोऽसौ, पवनाज्जवनोऽभवत् // अस्मिन्नवसरे ज्ञाते, सति श्रीचंदभूपतिः // तेपामुत्तारकान् सर्वालुटयामास गच्छताम् // मतिमत्यश्रुतां तस्य, चित्ते चिंतयता भृशम् // मेने मनोज्ञता राज्ये, राज्ञा तेनैव मंत्रिणा / अथ चंद्राक्तीदेव्या, लवी रत्नवती स्वसा / / दत्ता श्रीचंद्रभूपाय, रूपचंद्रेण भूभुजा // 29 // 8 विवाहाक्सरे पित्रा, ज्ञापिते सति भूपतिः // रोगाक्रांतशरीरोऽभूद्धभाषे च स्वमंत्रिणम् // 7 // - मम खड्गं समादाय, गत्वैतेन विवाह्यताम् ।।दुतं रत्नावतीमत्रानय ज्ञेयविशारद // 29 // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy