SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O किमेतदिति भूपाले, पृच्छति स्माह पंडितः।। परीक्षा शिक्षितायाः स्वकलायाः प्रेक्षिता मया गुण०|| इत्यादि सर्वलोकेषु, प्रजल्पत्सु परस्परम् ॥धनश्रेष्ठिसतो रत्नाकरस्तत्र समागतः // 29 // चरित्र // 7 // तत्स्वरूपं परिज्ञाय, स नत्वा भूपति जगौ॥ पश्चादपि हि यो वक्ति, स वक्तु प्रथमं मतिम्। लोकेषु कृतमौनेषु, सर्वेषु स नृपाज्ञया // रज्जुमानाययामास, स्तंभबंधकृते कृती // 292 // * तत्प्रांतं भूपतेः पाणी, न्यस्य धृत्वा चतां स्वयम् // तटस्थ एव भ्राम, तटाकंपरितः सुधीर 6 एवं कृते स्वयं संभवद्धे सति महीपतिः // मंत्रिमुद्रां ददौ तस्मै, विस्मयस्मेरमानसः // / भूपोऽपि सोऽपि लोकोऽपि, मुदिताःस्वगृहं ययुः॥ विशेषान्मंत्रिणो गेहं, बभूव सुमहोत्सवः 15 सप्राज्यराज्यकार्याणि, कुर्वन् शिशुरपि स्वयम्।। वृद्धेभ्योऽपि हिमान्योऽभूच्छैलेभ्य इव सन्मणिः अन्यदा शूरभूपालः कालवत्कुपितो भृशम्॥आगच्छंस्तत्पुरं राज्ञे, ज्ञापितश्चतुरैश्वरैः // 29 // | राजा मंत्रिणमाकार्य, तत्स्वरूपं न्यवेदयत् // स प्रोवाच स्थिरैर्भाव्यं, स्थिराणांस्युर्यतः श्रियं / इत्युक्त्वा सायन् वर्ग, प्रच्छन्नंस नरैर्निजैः / / शत्रोरुत्तारकस्थाने, निधानानि क्षितौ न्ययात् 7 // / समेते शूरभूपाले, ससैन्ये परितःस्थिते // लिखित्वा स स्वयं लेख, प्रेषयामास तत्कृते // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy