________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - पंडितोऽपि करे कृत्वा, हारं बाह्यंतरेधिपत् / / उत्थिता च संभा सर्वा, भूपश्चातःपुरं ययौं गुण हारं श्रुत्वा महादेवी, प्रर्थयामासः भूभुजम् / / कोशाध्यक्षं समाकार्य, तं च पप्रच्छ भूमिपः // चरित्र // 72 // सोऽवादीन करे हारः, प्रासो मे देव सर्वथा। सभ्याः पृष्टास्ततः सर्वे, भूपभृत्यैः पृथक्पृथका | कैश्चित् प्रोचिह्ययं हारः, पंडितस्य करं गतः // गृहीतस्तेन चान्येन, को वेत्ति ज्ञानवर्जितः / / 8 तच्छुत्वा पंडितः प्राह, निविष्टो भूपसंसदि ।.गृहीतोऽस्त्यसो हारः कलंकस्तु तथाप्यभूता। / अकृत्वाह महादिव्यं, नोत्थास्याम्येष सर्वथा.। भूपःप्रीचे मृषा लोको, भाषते त्वं क्षमस्वतता। / तत्रास्ति चंडिका देवी, दिव्यप्रत्ययकारिणी॥ स्थापितोभवने यस्या, ह्यन्यायी नैव जीवति। B ततस्तेन सह मापो, देवताभवनं गतः॥ प्रोवाच चंडिके देवि, शुद्धिःकार्याद्य पंडिते॥ | आनाय्य तत्र पत्राणि, पंडितः कुसुमानि च // निविष्टः पुरतो देव्याः,सर्वलोको विनिर्ययो। | प्रदाप्य तालकं द्वारे, भूपोऽपि सदनं ययौ // पंडितः पुरतो देव्या, भक्षतिस्म दलानि मः॥ चर्व चर्व च पत्राणि, तांबूलं देवतां प्रति // चिक्षेप निर्भयः सोऽप्यर्द्धरात्रिश्च समागता // 2 // - रौद्ररूपं दधाना सा, मुखे हुंकारकारिणी // खड्ञनभापयंती व प्रत्यक्षा देवताभवत् // For Private and Personal Use Only