________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इखुद्घोषणया सर्वे, मिलितास्तव मंत्रिणः // संगताश्चतुरा लोकाः प्रोचुरेवं परस्परम् / / गुण कथं तटस्थितैः स्तंमो, बध्यते मध्यसंस्थितः / / उत्तानेनापि हस्तेन, स्पृश्यते तेंदुमंलडम् // चरित्र. ||१|एके विवेकिनः प्राहुर्बुद्धिरेव विलोक्यते॥ लक्ष्मीखि परं सापि, नाप्यते सुकृतं विना // बुद्धया सिध्यंति कार्याणि, विषमान्यपि तत्क्षणात्।। स्वबुद्धया वंचयामास, चंडिकां कमलो यथा | तथाहि भरतेऽत्रास्त्यवंतीनाम महापुरी // तत्र श्रीपालभूपालो भूमिपालशिरोमणिः // ही पंडितः कमलाख्योऽस्य, स्वभावविमलाशयः // डिसप्ततिकलापात्रं, विख्यातः पृथिवीतले // / सोऽन्येशुश्चिंतयामास दासप्ततिकलाः किल // विज्ञातास्ति मया किंतु, कलानामेकसप्ततिः। | दासप्ततितमी चर्यिकलां शिक्षे कुतोऽप्यहम् // हुं ज्ञातं द्यूतकारेभ्यः; सा शिक्ष्येत विचक्षणः॥ ध्यारवेति घाकाराणां, स. सेवां कर्तुमुद्यतः // तैः पृष्टो हेतुना केन, सेवनीया वयं तवः // स प्रोचे प्रायशः सर्वकलासुःकुशलोऽस्म्यहम्॥ किंतु चौर्यकलाया मे, किंचिन्मर्म प्रकाश्यतामा / ते पोचुर्मन्यते नैव, कृते चौर्य कदायमा / / इति शिक्षा समादाय, स्वस्थानं पंडितो ययौ // 7 // सादकोटीमूल्यस्याम्येयुभूपत्रिसंसदिः / केनापि दौकिनो हारा, सामतानिरीक्षितः For Private and Personal Use Only