________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तमप्रणम्य लोकोऽपि, न चक्रे कोऽपि भोजनम्॥वैरं संस्मार्य तच्चित्ते, राक्षसःकुपितःपुनः / / गुण प्रत्यक्षीभूय स प्रोचे, रे रे नश्यत दुर्जनाः॥अलं मे भवतां भक्त्या, यैरहं त्रपु पायितः॥ चरित्र // 6 // युष्मान् धक्ष्याम्यहं सर्वानित्यूचानेऽथराक्षसे / भूपतिःप्रांजलीभूय,भूयस्तं भक्तिभार जगौ।।। 3 उपायो विद्यते कोऽपि, येन वं खलु तुष्यसि॥स प्राह श्रूयतां पाप, यदि सिद्धयति तत्कुरु।। | कुसुमैः पंचवर्णाभैस्त्रिसंध्यं चेन्ममार्चनम् // क्रियते सकलैलॊकस्तदा मुंचामि नान्यथा 190 | सामान्यतोऽपि नो पुष्पं,प्रायो देशेऽत्र दृश्यते॥ पंचवर्णानि लभ्यते, कुसुमानि ततःकुतः॥ क्षुद्रादेश इति ज्ञात्वा, सर्वे नष्टास्ततो जनाः॥ जनाधिपोऽहं संजातो, वैराग्यात्तापसव्रती 192 || न शूरो विद्यते विश्वे, यः प्रशांतं करोति तम् ।।प्रोचे कुमार श्रुत्वेति, तापसंप्रति साहसी // It पुरस्य तस्य मार्गमे, दर्शयाशु पुरो भव / / इत्युक्ते तापसस्तस्मै दर्शिताधा न्यवर्तत॥१९॥ * - कुमारः पत्तनं गत्वा, रक्षसो भवनं ययौ // पंचवर्णदुकूलस्य, पुष्पाणि विदधे सुधीः // 195 // तद् दृष्ट्वा राक्षसो दध्यौ, बालवद्वंचनं मम / / अस्ति प्रारब्धमेतेन, वीक्षे तावत्करोति किम्।। // 7 // | कृत्वा पुष्पाणि वस्त्रस्य कुमारो राक्षसं जगौ॥ त्वं माता त्वं गुरुस्तातः, क्षमतां वालचेष्टितम् // For Private and Personal Use Only