________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / हृदि ज्ञात्वा स्थितो भूपो, विसृष्टे क्षणतःक्षणे॥सभ्यानाकार्य पप्रच्छ, तदाकाले समीपगान। गुण० / तैरप्युक्ते तथैवागात्तत्र चामरधारिणी // तज्ज्ञात्वा च हसित्वा च प्रोवाच नृपतिं प्रति॥१७॥ चरित्र. // 66 // मया सह सुरापानं, कृत्वा रात्री तवाग्रतः॥क्षणं प्रकुर्वतोऽमुष्य, साहसं महतो महत् 175 / पृष्ट्वा पौराणिकान् सर्वान् , प्रायश्चित्तकृते नृपः॥त्रपुष्णं पाययामास, सक्रोधस्तं पुरोधसम्॥ मृत्वा पुरोहितो जातो, रौद्राक्षो नाम राक्षसः॥ शिलातलं विकृत्यास्थात्, वैरं स्मृत्वा पुरोपरि। तद् दृष्ट्वा व्याकुलोलोको, भूपोऽपि स्नानपूर्वकम् / / बलिं चक्रे बभाषे च बद्धकोश इदं वचः।।। यक्षोवा राक्षसोऽन्योवा, यःकोऽप्यस्ति प्रकोपितः।।वयं तदीप्सितं दद्मः, प्रत्यक्षीभूय याच्यताम् / / स्वं ज्ञापयित्वा स प्रोचे, रे पापपरायणाः // क्षणादचूर्णयिष्यामि, पूर्णयिष्याम्यहं रुषम् 180 कृपां कुरु हितातत्वमपराद्धं क्षमस्व नः॥ इत्यादिवचनैर्लोकः, सभूपोऽक्षमयञ्च तम् // 18 // | किंचित्प्रशांतकोपोऽथ, वभाषे राक्षसो नृपम् ॥तदा मुंचाम्यहं चेन्मां, प्रासादस्थं त्वमर्चसि॥ * स्वीकृते वचने तस्य, लोकै साकं महीभुजा॥शिलां विदूरयामास, नगरादाक्षसःक्षणात् 183 // 66 // प्रासादे स्थापयित्वा तन्मूर्तिनित्यं नरेश्वरः॥ पुष्पचंदनकर्पूरैः, पूजयामास सादरम्॥१८५॥ For Private and Personal Use Only