SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण // 4 // चिरं सुखान्यसौ भुक्त्वा, देवलोकात्ततच्युतः॥षष्ठश्छायाकरो नाम, तनयस्तेऽभवन्नृप१५२ / // इति माल्यपूजाधिकारे धनेशकथा | चरित्र. - *(e)*4विहितो वर्णकारोपो, जिनेंदोर्येन पूजने।। फलं तस्याथ वक्ष्यामः, श्रूयतां भविका जनाः॥ श्रावस्ती नगरी रम्या, श्रीधरस्तत्र भूपतिः।। तस्य बंधुमती नारी धर्मकमैकबंधुरा // 15 // जीवोऽथ धननाथस्य,तदातत्कुक्षिमागतः॥सतया समये जातः, पिता चक्रे महोत्सवम् / / | लक्ष्मीधर इति प्रीत्या, नाम तस्मै ददौ नृपः।।वर्द्धमानः क्रमेणासो, तारं तारुण्यमाश्रितः // सोऽन्येद्यः प्रातरायातस्तातं नंतुं समांतरे // पश्यतिस्म हयं रम्यं, केनापि प्राभृतीकृतं 157 | | अमूल्यस्याश्वरत्नस्य, मूल्यं कःकुरुते स्वयम् ॥गतिर्विलोक्यतां पूर्वमिति तद्धनिकोऽवदत्।। - अथोवाजिनमारुह्य, नृपादेशान्नृपांगभूः॥ गत्वा परीक्षयामास, वाह्याल्यां वाह्यकोविदः // शरीरे सुकुमारेण स कुमारेण तत्क्षणम् // प्रेरितस्तुरगोऽचालीत्, पवनस्येव बांधवः 160 // 4 // / तत्र क्वापि तुरंगस्तं निनाय क्षणमात्रतः।।न वृक्षा न फलं नांबु, केवलं यत्र तु स्थलम् // 94000460 0-OM For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy