________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण / भूपः प्रियान्वितो गत्वा, वने नत्वा मुनीश्वरम् ॥श्रुत्वोपदेशं पप्रच्छ, मालागमनकारणम्।। गुण मुनिः पूर्वभवं प्रोचे,नगरे हस्तिनापुरे / / श्रेष्ठिनो धनदत्तस्य, धनेशाख्यःसुतोऽभवत् 141 चरित्र. // 6 // तदा धनेशजीवेन यत्त्वया जिनपूजनम् // विदधे शुद्धभावेन, प्राज्यं राज्यं ततस्तव 142 / माल्यपूजाविशेषेण मातुस्ते दोहदक्षणे॥ सपुष्पा विहिता वृक्षाः, सर्वेऽपि वनदैवतैः 143 त्वत्पिता तापसीभूय, ज्योतिष्कामरतां गतः॥ कांताकदाग्रहे मालां, दत्वा दत्तेऽपि संप्रति।। जिनेंद्रोयदि भावेन, पूज्यते मालया तया॥तदा सफलता स्वस्य, व्यर्थता स्वांगसंगता 145 / इतश्च राज्ञी पप्रच्छ, तदा क्रीडावने मया॥सखीभिर्युतयालोकि, वानरो वानरैर्वृतः।।१४६।। फाला दत्वा गिरेःशृंगं, गत्वा माला विधाय सः॥ कंठे चिक्षेप कांतानां,कपेःकिंसा समर्थता।। To मुनिःप्रोवाच ताःसर्वा, न वानर्यःकपिर्नच॥चिक्रीडःस्वेच्छया किंतु, व्यंतरा व्यंतरीयुताः॥ 8 - अथ पूर्वभवं श्रुत्वा, भूपो जातिस्मरोऽभवत् // विशेषादार्हतं धर्म, प्रपेदे मुनिसंनिधौ 149 / / * मुनिं नत्वा, गृहं गत्वा, मालया जिनपूजकः॥समयं गमयामास, वसुधां पालयन्नसौ 150 // 6 // राज्यं दत्वा स्वपुत्राय, गृहीत्वा संयमं गुरोः॥ विहितानशनःप्रांते, सौधर्म त्रिदशोऽभवत् // For Private and Personal Use Only