SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है। तस्य वीणास्थिता माला पतिता वायुवेगतः॥ तस्याः सोमश्रियाः शीर्षे, स्थिता चातपशोषिता / गुण तां खजंसा करे कृत्वा, पश्यंती प्रेयसो मुखम् ॥प्रोचे शुष्कापि कीदृक्षा,माला परिमलान्विता॥ चरित्र. // 62 / नृपः पोचे प्रिये ! सेयं, स्वर्गद्रुमसमुद्भवा / / बाल्योक्तं स्ववचः स्मृत्वा, सा ततो नृपतिं जगौ। मंदारतरुसंभृतां, मालां नव्यां प्रयच्छ मे॥अन्यथा नैव भोक्ष्येऽहं, न पास्यामि च किंचन // नृपः प्राह कुतः स्वापुष्पमाला भवेद्भुवि / / सा प्रोचे जीवितेनालं, सराज्येनापि तन्ममा तया सह गृहं गत्वा, नृपश्चिंतातुरोऽभवत् / / मंत्रिभिळविताप्येषा, न मुमोच कदाग्रहम्१३३० | रात्रौ व्यचिंतयद्भपस्तल्पे सुप्तोऽप्यसुप्तवत् // यद्येषा म्रियते तर्हि, जीवितव्येन किं मम१३४ |Ti | दुर्लभा स्वस्तरोर्माला, सुलभो जीवितव्ययः // अत एव करिष्यामि, प्रातर्निर्गमनं पुराता। इति ध्यात्वा नृपो, यावन्निर्ययो निजमंदिरात् / / आकाशात्पतिता तावन्माला सैव मनोहरा१३६३ - अहो चित्रमहो चित्रमिति जल्पनरेश्वरः // सोत्कंगयाः स्वकांतायाः, कंठे मालां न्यत्रीविशता।। मालां कंठे नीवेश्यैनां हृष्टा राज्ञीनकेवलम्।।तस्याःसख्योऽपिता श्रुत्वा,क्रमात्मापुःपरांमुदम्१३८६॥६२॥ एवं निरंतरं प्रातरेका माला समीयुषी // महेंद्ररिस्तत्रागाचतुर्ज्ञानवरोऽन्यदा // 39 // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy