SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / सा प्रोचे कातरः कीदृग्, वर्त्तसे वं भुवस्तले // अयं चक्रधरो याति, भार्यया सह मृत्यवे // | गुण० स प्रोचे केवलं नाम्रा,बोत्कटोऽस्मि परं नृपः॥परिणामेन यः स्वयर्थे, वृथा राज्यं समुज्झति।। चरित्र. // 6 // श्रुत्वेति सस्मितश्चक्री,व्यावृत्तः स्वगृहं प्रति॥प्रोचे प्रिये ! वयं यामस्त्वया गम्यं यथारुचि // | श्रुत्वेति भूपतिं वीक्ष्य, प्रयांतं स्वगृहं प्रति॥लोके हसति संप्राप्ता, विलक्षा सापि मंदिरम् // ब्रह्मदत्तकथासैषा, भरतेऽथ भविष्यति॥संभवद् वचनं प्रोच्यमित्यतीता मयोदिता॥१२०॥ / अतस्त्वयापि वक्तव्यं, युक्तमेव स्वभर्तरि॥प्रायः पुमांसः स्वाधीनाः पराधीना हि योषितः॥ 8 सोमश्रीस्ताः प्रति प्राचे, तत्त्वं शृणुतहेहलाः॥ बलाकिमपि न प्राप्यं, गुगैरेव च लभ्यते // इदं तावन्मया प्रोक्तं, भवतीभिः श्रुतं पुनः॥ समये ज्ञास्यते सर्व, सांप्रतं किमु कथ्यते // 1 अथ ताः स्वगृहं प्राप्ताः प्रीतिभाजःपरस्परम् // श्रीदत्तसूनवे दत्ता, सोमश्रीः समहोत्सवम् // श्रीदत्तो माल्यदेवाय, दत्वा राज्यं स्वसूनवे॥ गृहीत्वा तापसी दीक्षा, ज्योत्तिष्केष्वमरोऽभवत् / / माल्यदेवस्तया सोमश्रिया सह मयौ वनम् / / ययौ सयौवनस्तां स, रमयामास भंगीभिः१२६ || // 69|| इतश्च नारदो देवगंवर्वोऽष्टापदे जिनम् // उपवीण्य प्रमोदेन, चलतिस्म दिवं प्रति॥१२७॥ For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy