SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir की इतश्च धर्मघोषाख्यः, सूरिस्तत्र समागतः।। ज्ञानवांस्तं नृपो नंतुं, पुत्रेण सहितो ययौ // 19 // गुणः श्रुत्वोपदेशं पप्रच्छ, नृपस्तं केन हेतु // पुत्रस्य भाग्यं सौभाग्यमद्भुतं च निरीक्ष्यते 60 चरित्र. // 56 // मुनिः पूर्वभवं प्रोचे, नगरे हस्तिनापुरे // श्रेष्ठिनो धादत्तस्य, सुतो लक्ष्मीधरोऽभवत् 61 / / अनेन शुद्धभावेन, यचक्रे जिनपूजनम् / पुष्पपूजाविशेषश्च, तेनास्याद्भुतभाग्यता 62 साफल्यं जायते किंतु, पुष्पाणां जिनपूजनात्।।अतोऽस्य पूजनं कार्य, श्रेयोर्थ कुसुमोत्करैः / कुमारस्य भवे प्राच्ये,श्रुतेऽभूज्जन्मनःस्मृतिः। विशेषादाहतं धर्म, प्रपेदेऽसौततो मुनेः६४ / - मुनि नत्वा पुरं गत्वा,दत्वा राज्यं स्वसूनवे॥भूपतिर्विक्रमः प्राप्य, संयम शिवमासदत् 65 / / अथो विजयचंद्रोऽपि, प्राज्यं राज्यमपालयत् ॥ग्रीष्मे रिपुं महामलं, निर्जेतुं स गतोऽन्यदा॥ IA सैन्ये गते महाटव्यां, स्थिते सति महीपती॥जिनपूजोद्यते नागस्तदा पुष्पाणि नानयत्॥ दवदग्धगुमायांचाटव्यामपि जनः क्वचित्॥नलेमे कुसुमं किंचित्, सर्व खिन्नं ततो बलम् 68 / / * सामंता नृपति प्राहुः, पूजां चंदनकेशरैः॥कुरुष्व भोजनं चापि, शरीरं सहते न हि'६९ // 56 // | तथापि निश्चले राज्ञि, भोजनं नैव कुर्वति॥दिनस्य पश्चिमे पामे, नागोव्योग्नि समाययौ।। / 2016:00 For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy