________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरुतोऽमूनि पुष्पाणि, गृहीत्वा यामि भूरिशः॥ दत्तेष्वेतेषु पुत्राय, प्रीतो भवतु पार्थिवः३५ / / गुण० इति ध्यात्वा ततः पुष्पाण्यादातुमुपचक्रमे // सर्पःस्पष्टं तमाचष्ट. मर्त्यवाचा गृहाण मा 36 चरित्र. ॥५४लभ्यते न मुधा पुष्पाण्यप्रभुर्वाटिकापि नः॥ गज्छ वत्स गृहीत्वा तत् कुसुमानां चतुष्टयम्३७ के कार्य चेत्प्रचुरै रेतैस्तदा मान्यं वचो मम // अहं प्रातःसमेष्यामि, स्वयमेव सभांतरे 38 इति प्रोच्य स्थिते सर्प. कुसुमानां चतुष्टयम् ।।गृहीत्वा मचिवोऽवालीमोऽभूत्पूर्ववत् पुरः।। स्थिते सर्व गुहाद्वारे मंत्री विस्मितमानमः। आगत्य भूपतेःपाचे, ददौ पुष्पचतुष्टयम्॥ * गृहीत्वा तानि पुष्पाणि, पुत्र प्रमुदिते सति ॥भुंजाने भोज्यमंबापि.प्रीताभुक्त सखीयुता 41 / मंत्रिणा सर्ववृत्तांते, कथिते सति भूपतिः॥ प्रातः ममामलंचक्रे, नभोदेशमिवार्यमा // 42 // | वेत्रिणावेदितो वृद्धो, विप्रस्तत्र समागतः॥तस्य पृष्टानुगा कन्या,सलावण्या समाययौ 43 - मंदार द्रम पुष्पाणि, प्राभृतीकृत्य पाणिना॥स विप्रो भूभुजेदत्वाशीर्वादं च निविष्टवान् // 44 // केयूयं कुत आयाताः, केयं कन्या मनोरमा॥ एतानि कुत्र लभ्यते, पुष्पाणि प्रचुराणि च 45 // 54 // मोऽवादीन कथं पृष्टस्त्वया मंत्री मएव हि // यत्तस्याग्रे गुहामध्ये, प्रागेव प्रकटोऽभवम् 46 For Private and Personal Use Only