________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेन पुष्पाण्यपूर्वाण्यानीतान्यत्र चतुष्पथे / स्वर्णपंचशतैस्तानि, क्रीतानि व्यवहारिणा 23 / / गुण मंत्री मूलमिति ज्ञावा, तस्य ग्रामं गतस्ततः॥आरामिकंतमाहय, कुसुमानि ययाच सः॥२४॥ चरित्र. // 53 // सं जगाद ममारामे, तवृक्षा एव मंतिन // मंत्री प्रोचे कुतःस्थानादानीतानि ततो वद 25 / 3, सोऽवक प्रातरिहायातः, शैलस्यास्य गुहांतरे॥शिलातलोपरिस्थानि. कुसुमान्यहमाददे 26 शिलायां वीक्षितायांच.लब्ध्वा पुष्पचतुष्टयम् // मंत्री प्रमुदितः प्रेषीत्तदैवामूनि भूभुजे 27 शिलायां कुतरेतानि, समेतानीति चिंतयन् // सर्पतमंतः सर्प म. ददशक महातनुम् // 20 // 6 शिरःस्फुरन्मणिज्योतियोतिताखिलदिग्ङ्मुखम् // तं दृष्ट्वा कातराः केचित्पलायांचक्रिरे ततः / / | स्वमणिज्योतिषापास्तांधकारपटलस्ततः / / मर्पश्चचाल पातालविवरेण शनैःशनैः // 30 // आगच्छतिवचः श्रुत्वा, तस्य वक्त्रविनिर्गतम् / / मंत्री धीर मनः कृत्वा, प्राचालीदनुपनगम३१॥ गच्छन् मंत्री सुखं सर्प, धृतदीपइवाग्रगे / / पातालविवरेऽद्राक्षीद्रम्यां कुसुमवाटिकाम् // 32 // मंदारचंपकाशोकपाटलट्ठमवासिताम् / / तां वीक्ष्य हृदि दथ्यौ स, महदेतस्कुतूहलम् // 33 // ॥शा वाटिकांतास्थित तारताहपुष्पविराजितम् / / मंदारतमालोक्य, म एवं मुदमादधे ||34 // For Private and Personal Use Only