SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - इतश्च देशे पांचाले, कांपील्यपुरपत्तने // धनराजप्रतिद्वेषी वैरिशल्यो नृपोऽभवत् // 28 // गुण गोशीर्षचंदनोद्भूतं, वासोवासितविष्टपम् // विषमिश्रं विधायासौ, स्वनरान् प्रत्यभाषत // चरित्र. // 4 // वणिग्वेषधेरैर्भूत्वा, मथुरापुरि गम्यताम् // वैरिघातकरं वासः, कर्त्तव्यं प्राभृतोपरि // 283 // अनेनाघातमात्रेण, गते यामद्रये सति // तत्क्षणं प्राप्यते मृत्युरिदं भवति नान्यथा 284 वैरी जेघीयते वासो, यावत्तावत्सभांतरे / स्थातव्यमन्यथा मृत्युभविता भवतामपि 285 ॐ इति शिक्षा स्वयं दत्वा, वणिग्वेषधरान नरान् ॥प्रेषयामास मथुरापुर्या ते च समागताः // ते वेत्रिवेदिताःप्राप्ता, धनराजस्य संसदि॥ विमुच्य प्राभृतं तस्योपरि वासपुटं न्यधुः 287 वासयंतं सभामध्यं, वासं वीक्ष्य पुटस्थितम् ॥जेघीयतेस्म भूपालो, भ्रमरःकुसुमं यथा // * सिद्धं कार्यमिति प्रीता, अनुज्ञाप्य नरेश्वरम् // न केवलं सभायास्ते, निर्गता नगरादपि // / अथ यामद्धये जाते,धनराजो महीपतिः॥विषेण व्याकुलो जातः, पपात पृथिवीतले 290 # विषं विषमिति व्यग्रा, वदंतः सचिवादयः। कारयंतः प्रकारांश्च, नृपं चक्रुःसचेतनम् // 291 / / || / नृपतिः शोधयामास, तान्नरान्नगरेऽखिले ॥अदृष्ट्वा स्लदा मेने, तानेव विषदायकान् // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy