________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा योगी स एवागाज्जयंत्या मंदिरं पुनः॥स प्रोचे मम चूर्णन, तव सिद्धो मनोरथः // गुण निःश्वासान् मुंचती सोचे, देवेन कृतमन्यथा॥सपनीनंदने जातं, तच्चूर्ण व्यर्थमेव ते 270 चरित्र. // 47 // अंगुल्यंतरगेणापि, तेन चूर्णेन मत्सुतः॥ तत्क्षणं प्रहिलो जातो, हा दैवेनास्मि वंचिता 271 के स्वराज्यं वणिजे तस्याः, पुत्राय यदि भूपतिः॥ ददाति स्फोटकस्तर्हि, दग्धोपरि ममाभवत्।। तत्किंचिद्दीयतां येन,तिष्ठंत्यंगानि तस्य हि॥वरं राज्यमिदं शून्यं, वणिकपुत्रे तु नोचितम् // दत्वा चूर्ण जगौ योगी, त्वया क्षेप्यमिदं जले॥अनेन लममात्रेण, स्थास्यंत्यंगानि तस्य हि॥ इत्युक्त्वा स ययौ योगी, सातचूर्ण कथंचन॥राज्याभिषेककलशोदके चिक्षेप दुष्टधीः 275 13 / मंडले मांडलिकानां, मिलिते च महोत्सवे ॥वर्तमाने सुतस्तस्या,पहिलोऽत्रसमागतः 276 यत्र क्षिप्तं तया चूर्ण, तमेव कलशं रयात्॥मामाकुर्वति लोकेऽमौ, निजशीर्षे व्यलोठयत् // स्थितानि तस्य सर्वाण्यंगानि तत्क्षणमेव हि।। तच्छ्रुत्वा सा जयंती तमुत्पाट्य सदनं ययौ२७८ 1 राज्याभिषेके संजाते, धनराजस्य भूपतिः // गुरोःसंयममादाय, निजकार्यमसाधयत् 279 // 47 // धनराजमहीपाले,तस्मिन् पालयति क्षितिम्॥ देशा न मुक्ता मौख्येन. सुभिक्षेण च सर्वदा।। For Private and Personal Use Only