SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4000-00 400K कियन्मात्रेषु घस्रेषु, जयंत्या अप्यभूत्सुतः॥ तस्यासीत्पद्म इत्याख्या,प्रावर्द्रतामुभौ सुतौ // गुण लेखशालागमार्डी तौ, जयंती वीक्ष्य दध्युषी॥धनश्रियाः सुतो वृद्धो, मम पुत्रो लघुःपुनः चरित्र. // 46 // वृद्धत्वाद्धनराजाय, राजा राज्यं प्रदास्यति // उत्पादयामि तत्किंचित्, दूषणं तस्य सांप्रतम् / ध्यात्वेति योगिनं कंचिदाकार्य कपटे पटुम् // भृशमावर्षी सा प्रोचे, किंचिच्चूर्णादि दीयताम् / है चूर्ण दत्वा स च प्रोचे, क्षिप्तेनानेन मस्तके। गृहिलत्वं भवत्येवेत्युक्त्वा योगी जगाम सः / IT तच्चूर्ग मुष्टिगं कृत्वा, सा प्रीता तत्र तस्थुषी॥इनश्च धनराजोऽत्र,समागात् क्रीडयाऽऽरमन् || सा तं दंभात्समाहूय, चूर्ण चिक्षेप मस्तके / / तस्य पुण्यप्रभावेण, तद्वयर्थ समजायत 263 || छद्मवत्याःसुतस्तस्या. अपि पद्मः समागाः॥ सा तं पस्पर्श चुंबती.स्नेहाच्छिरसि पाणिना२६४|| | अंगुल्यंतरगं किंचिच्चूर्ग तस्याः करे स्थितम् / / तेनापि पतितेनासौ,तत्क्षणं ग्रहिलोऽभवत् || / रुदंती चोरमातेव, प्रच्छन्नं स्वं निनिंद सा / / इतश्च धनराजोऽपि, तारं तारुण्यमाश्रितः 266/ पुत्री मंत्रिवरस्यासौ, भूपेन परिणायितः।। कीडतं चतया वीक्ष्य, जयंती चिखिदे हृदि 267 // 46 // / ततः स्वराज्यदानाय, धनराजस्य भूपतिः / / मुहूर्त गणयामास, गणकैर्गुणबंधुरम् // 268 / / -400- 4000 For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy