SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणंस्थित्वारूपापूर्णो, व्यावृत्तोऽसौव्यचिंतयत्॥अनयानोपलक्ष्येऽहं, किंकिमस्या करोमिभो / गुण०।। इति ध्यायन्नसौ गच्छन्नतुच्छं मत्सरं वहन् // श्रेष्टिनो जिनदत्तस्य, प्राचालीन्मंदिरोपरि२४६ चरित्र. // 45 // सलावण्यां गवाक्षस्थां,तस्य कन्यां धनश्रियम्।।दृष्टवा सदथ्यौ तस्याःस्यान्मानच्छेदोऽनयाधुवम् / / ध्यात्वेति नारदस्तस्या रूपं चित्रपटेऽलिखत्॥नृपायादर्शयच्चाख्यदाश्चर्यमिह दृश्यताम् 248 नृपोऽवोचदियं लक्ष्मीहहोवास्ति चतुर्भुजा|भारती किमु हंसा सा, वीणापुस्तकधारिणी // / तवैव नगरे किंतु, जिनदत्तो महाधनी // धनश्रीरितिनाम्नास्य,सुता रूपश्रियायुता 250 रत्नं रत्नेन घटतामिति ध्यात्वा मया तव॥दर्शितास्ति यथायोग्य, कार्य कार्यमतःपरम् 291 / / इति प्रोच्य गते तस्मिन्, राजाहूय स्वमंत्रिणम् / स्वरूपं ज्ञापयित्वोचे, जिनदत्तं समाह्वय // I आकारितस्ततः श्रेष्ठी, तांस कन्यामयाचत॥अथ तेन प्रदत्ता सा,नृपेणोढा शुभे दिने / धनश्रियां मनस्तस्य, राज्ञो दृष्ट्वानुरागभाग्॥ जयंती वैजयंतीव, स्थैर्य प्रापन हि क्वचित् // वासपूजाकरश्चित्तनंदनाख्यो धनश्रियाः // लेभेऽवतारं कुक्षौ स, नंदने कल्पवृक्षवत् 255 // 45 // धनश्रियां सुते जाते, नृपः कृत्वा महोत्सवम् // धनराज इति प्रीतिधाम नाम विनिर्ममे।। ORM-4000-4 For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy