SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषव्यापे गते तस्मिन् , सज्जीभूते च पार्थिवे॥सर्वत्र नगरे तत्र, प्रावर्त्तत महोत्सवाः 293/ गुण, इतश्च जयसिंहाख्यः, सूरिस्तत्र समागतः॥ चतुर्ज्ञानधरस्तं च वंदितुं भूपतिर्ययौ // 294 // चरित्र // 49 // नत्वा च सपरिवारः, श्रुत्वा धर्मोपदेशनाम / / पप्रच्छ कर्मणा केन, प्राज्यं राज्यमिदं मम / / o मुनिः पूर्वभवं प्रोचे, नगरे हस्तिनापुरे // श्रेष्ठिनो धनदत्तस्य, सुतोऽभूचित्तनंदनः 296 / प्राप्तहर्षप्रकर्षेण भवता जिनपूजनम् // विहितं शुभभावेन, प्राज्यं राज्यमिदं ततः // 297 // वासपूजाविशेषेण, तूर्ण विघ्नो व्यलीयत / / बाल्ये राज्याभिषेके च, संप्रत्यपि नरेश्वर 298 | // इति श्रुत्वा मुनेर्वाचं, नृपो जातिस्मरोऽभवत् / विशेषादार्हतं धर्म, प्रपेदे तस्य संनिधौ२९९ / मुनिं नत्वा पुरं गत्वा, पालयित्वा चिरंभुवम् ॥दत्वा कुशलपुत्राय, राज्यं राजाऽग्रहीव्रतम्३००० |प्रपाल्य संयमं भव्यभावेन स मुनीश्वरः॥विहितानशनः प्रांते, सौधर्म त्रिदशोऽभवत् 301 चिरं सुखान्यमा भुक्त्वा, देवलोकात्ततच्युतः॥ चतुर्थो गजनामाभूत्तनयस्तव भूपते 302 // 49 // // इति वासपूजायां चित्तनंदनकथा / / For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy