________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुत्रः प्राह ततस्तात, नैवं प्रायः करिष्यते // नृपोऽथ वीक्ष्य तदस्त्रे, तद्वेषं हृदये दधौ // गुण स्वामिवेशाधिको वेशोऽन्येषामिह न युज्यते॥अयं स्वयं न जानाति, तत्पुरः कस्य कथ्यते।। चरित्र. // 42 // ध्यात्वेत्यसौ विसृष्टायां, सभायां नंदनं जगौ॥आयातानि कुतस्तानि वस्त्राणि तव कथ्यताम्।। || आयातानि किमुच्येत, सलीलमिति जल्पता॥नत्वा नृपं विनिर्गत्य, कुमारेण गते गृहम् 213 || | भोजनादनु दध्यौ स, राज्ञे वेशोऽपि रोचितः॥नोचितो मे ततो नूनं, सभायांगच्छतः सतः।। चिंतयित्वेत्यसौ वस्त्रयुग्मं संवृत्य यत्नतः / / स्वचेच्या प्रेषयामास, परिधानाय भूभुजे 215 / / | किमिदं वस्त्रयुग्मं रे, केन च प्रहितं वृथा। गच्छ वत्सस्य वस्त्राभ्यामिह नास्ति प्रयोजनम् // इति जल्पति भूपाले,कुमारोऽपि समागतः // प्राह तात भवद्योग्यं, वस्त्रयुग्ममिदं खलु // भूपोऽवग् वत्स ते पूर्ववस्तु विस्मृतिमागतम् // किमनेनाधुना तर्हि, गृहीत्वा वत्स गम्यतामा - भूपे निषिध्यति प्रोवैः, कुमारेच प्रयच्छति॥सेर्पण राज्ञा तदत्तं, मागधायांवरदयम् // 219 // / रूक्षचेतास्ततो गत्वा, कुमारो दध्यिवानिति॥स्वल्पेन वस्तुना किं स्यादाप्तेनापिन गौखम्।। ||4| | इति ध्यायन दिनं नीत्वा, निशायां सुप्तवानसौ / प्रातः प्रबुद्धोऽपश्यत्तचीरयुग्मं शिरस्तले For Private and Personal Use Only