________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - पुष्पेषु शतपत्रीणां, केशरश्रेणिमुज्वलाम्॥ वीक्ष्य वस्त्रस्य सोऽस्मार्पोन्मंत्रज्ञोमंत्रवञ्चिरम् // गुण एवं तत्रैव संध्यायाः समयः समजायत / / रंभागृहं समाश्रित्य विशश्राम नरेंद्रभूः // 199 // चरित्र. // 4 // सुप्तेषु सर्वमित्रेषु, शर्वर्या वर्यवाससा // कृतावासेन तचित्ते, निद्रा दूरं निवारिता // 20 // 13| अर्द्धरात्रगते सोऽथ शुश्राव श्रवणोत्सवम् / / गीतेन मिश्रितं वाद्यहृद्यं नाव्यध्वनि कचित्।। 18 उत्थाय तस्य वीक्षार्थ, ततो गच्छन्नतुच्छधीः॥ पुरो विलोकयामास, देवताभवनं वने।।२०२॥ | तस्मिन् गते मनुष्यत्वात्तत्क्षणं प्रेक्षणं स्थितम् // असौ व्यचारयामास, नाट्यं दैवतमेव तत् / / मध्येभवनमागत्य, तत्र मूर्ति गवेषयन्॥ पुरो विलोकयलक्ष्मी, देवतामासनस्थिताम्॥२०॥ | हेलक्ष्मि देवते गेहमासीनः कामितप्रदे // इत्युक्त्वा पूरयामासासनं तत्रैव भूपभूः॥२०५॥ / तस्य पुण्यवशात्प्रीता, प्रभातसमये रमा / दिव्यं वस्त्रद्रयं रंगादुत्संगाश्रितमातनोत् 2064 प्रातर्विलोक्य तदनदंद्रं दिव्यं मनोहरम् // अंतरीये करोतिस्म, वोत्तरीये तदैव सः॥२०॥ तत्तादृग्वेषधारी स, मित्रैः सह पुरं गतः॥ सभायां भूपतेरागात्प्रभाभरविभाकरः // 20 // // 1 // नवा निविष्टं तं भूपः स्पष्टमाचष्ट किं भवान् // वने तस्थौ यतो दोःस्थं सौख्यं भवति देवतः।। For Private and Personal Use Only