________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3. चंद्रशेखरचंद्रो तौ, मुनिं नत्वा पुरं गतौ // राज्यं चंदनसाराय, दत्वा प्राव्रजतां मुदा॥१७॥ गुण० राजा चंदनसारोऽपि, प्राज्यं राज्यमपालयत्॥ प्राप्तप्रौदप्रतापोऽपि, प्रजातापहरः परः // 176 // चरित्र. // 39 // समये सोमपुत्राय, राज्यं दत्वा नरेश्वरः // प्रपाल्य संयमं प्रांते, सौधर्मे त्रिदशोऽभवत् // चिरं सौख्यानि भुक्त्वासौ, देवलोकात्ततध्युतः॥ द्वितीयः सिंहनामाभूत्तनयस्तव भूपते // // इति विलेपनपूजायां वसुदत्तकथा // | अथ येन कृतं वस्त्रयुगलारोपणं जिने॥कथयामि फलं तस्य, भव्याः शृणुत भावतः॥१७९॥ if अत्रास्ति भरतक्षेत्रे, जयंती नामतः पुरी // तत्र क्षेमंकरो राजा, तस्य रत्नवती प्रिया॥१८॥ | जीवस्तस्य सुदत्तस्य, मृत्वा तत्कुक्षिमागतः // तया च सुषुवे पुत्रः, समये शुभलक्षणः // 18 कृत्वा महोत्सवं तस्य, पुत्रस्य पृथिवीपतिः॥ रत्नध्वज इति प्रीतिधाम नाम विनिर्ममे // साकं पित्रोः प्रमोदेन,वर्द्धमानो नवेंदुवत्॥कलाः सर्वाः स जग्राह, ताः पुसां किल मंडनम्।। / सोऽन्येचुर्भामग्रीष्मता, निशायां घर्पपीडितः।। आसीनश्चंद्रशालायां, चंद्रपादानसेवत॥१८॥॥३९॥ मित्रैः साकं स कुर्वाणः, सुभाषितकुतूहलम् / / प्रमीलया परिस्पृष्टलोचन दयवानभूत् // For Private and Personal Use Only