SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PAK | अन्येचुर्दैवयोगेन, चंद्रशेखरभूपतेः // दाहज्वरःसमुत्पेदे, दिवारात्रौ हि दुःखदः // 163 // है। गुण० सांवत्सरा गृहकृतां, वैद्याश्च व्याधिसंभवाम् / / मांत्रिका भूतसंभूतां पीडामाहुर्महीपतेः॥१६४॥ चरित्र. // 3 // सलिलं वालुकासद्म, चंदनं चापि चंद्रमाः। तापं शमयितुं शक्ता,नाभूवंस्तस्य भूपतेः 165 18 नीतायामपि षण्मास्यां, स्वप्नं लेभे नराधिपः।। वेत्रीति कुलदेव्याह, दौहित्रश्चंदनोऽस्ति ते है / तस्य हस्तेन संघृष्टय, चंदनेन विलेपनम् / कार्य सर्वांगमेतेन, तापःशांतिमुपैष्यति 167 | * स्वप्नं लब्ध्वा प्रबुद्धोऽथ,प्रातर्भूपः प्रकाश्य तम्॥दौहित्रं निजमाकार्य विलेपनमकारयत् 168 / / है शांततापे सति क्षमापे, प्रावर्त्तत महोत्सवाः॥आशीर्वचांसि ददिरे चंदनाय जना मुदा / / / चतुर्ज्ञानधरोऽत्रागान्मुनिश्चंद्रमुनिस्तदा / तं नंतुं च ययो राजा चंद्रश्चंदनसंयुतः // 170 / / धर्मोपदेशमाकर्ण्य, मुनिं प्रोचे महीपतिः॥महिमा चंदनस्येव, चंदनस्य कुतोऽधिकः 171 / / A मुनिःपूर्वभवं प्रोचे, नगरे हस्तिनापुरे // श्रेष्ठिनो धनदत्तस्य, वसुदत्तः सुतोजऽनि // 172 / / पूजायां क्रियमाणायां, चंदनस्य विलेपनम् / / कृतं जिनस्य तेनास्य, तेन सौभाग्यमद्भुतम्।।४॥३०॥ | चंदनोऽपि भवं पूर्व, ज्ञात्वा जातिस्परोऽभवत्॥ विशेषादार्हतं धर्म, प्रपेदे मुनिसंनिधौ 174 / For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy